समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यम् दानं च : उत्तमभविष्यस्य निर्माणार्थं हस्तं मिलित्वा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य उदयेन शॉपिङ्ग् अत्यन्तं सुलभं जातम् । उपभोक्तारः केवलं मूषकस्य क्लिक् अथवा स्क्रीनस्य स्पर्शेन स्वस्य प्रियं उत्पादं क्रेतुं शक्नुवन्ति । मालस्य शीघ्रं वितरणं द्रुतवितरण-उद्योगस्य परिश्रमात् अविभाज्यम् अस्ति । वर्षा वा प्रकाशः वा नगरस्य वीथिषु, गल्ल्याः च मध्ये कूरियराः भ्रमणं कुर्वन्ति । तेषां प्रयत्नेन ई-वाणिज्यस्य लाभः पूर्णतया प्रदर्शितः अस्ति ।
तथापि ई-वाणिज्य-उद्योगस्य कृते सर्वं साधारणं नौकायानं न भवति । घोरप्रतिस्पर्धा, गुणवत्तानियन्त्रणं, विक्रयोत्तरसेवा इत्यादीनां विषयाणां निरन्तरं समाधानं अनुकूलनं च करणीयम्। तस्मिन् एव काले एक्स्प्रेस्-पैकेजिंग्-द्वारा आनितः पर्यावरण-दबावः अधिकाधिकं प्रमुखः अभवत्, हरित-स्थायि-विकासः कथं भवति इति महत्त्वपूर्णः विषयः अभवत्
यदा स्वयंसेवकाः निर्धनपरिवारानाम् सहायतां कुर्वन्ति तदा ते आध्यात्मिकसञ्चारस्य व्यावहारिकसमर्थनस्य च विषये ध्यानं ददति। ते निर्धनपरिवारानाम् आवश्यकतां शृण्वन्ति, प्रोत्साहनं साहाय्यं च करिष्यन्ति। प्रशिक्षणेन स्वयंसेवकाः अधिकतया अवगन्तुं शक्नुवन्ति यत् कथं प्रभावीरूपेण उष्णतां प्रसारयितुं शक्यते तथा च तेषां प्रभावं अधिकतमं कर्तुं सीमितसंसाधनानाम् उपयोगः कथं करणीयः इति।
ई-वाणिज्यस्य स्वयंसेवकानां च, ये असम्बद्धाः इव भासन्ते, तेषां वस्तुतः सम्भाव्यसम्बन्धाः सन्ति । ई-वाणिज्य-उद्योगस्य समृद्ध्या बहुसंख्याकाः कार्य-अवकाशाः सृज्यन्ते । केषाञ्चन निर्धनपरिवारानाम् सदस्याः ई-वाणिज्य-उद्योगशृङ्खलायां कार्ये भागं गृहीत्वा स्वजीवनस्य स्थितिं सुधारयितुम् अवसरं प्राप्नुवन्ति । यथा, ते एक्स्प्रेस्-सङ्कुलानाम् क्रमणं, पॅकेजिंग् इत्यादीनि मूलभूतकार्यं कर्तुं शक्नुवन्ति ।
तदतिरिक्तं ई-वाणिज्यमञ्चाः जनकल्याणस्य शक्तिशालिनः मार्गः अपि भवितुम् अर्हन्ति । जनकल्याणकार्यं कृत्वा विशेषकृषिपदार्थविक्रयणं कृत्वा निर्धनक्षेत्राणां आयवृद्धौ सहायतां कुर्वन्तु। तस्मिन् एव काले ई-वाणिज्यकम्पनयः स्वयम्सेवकसंस्थाभिः सह सहकार्यं कर्तुं शक्नुवन्ति यत् दानं प्राप्तानि सामग्रीनि यत्र आवश्यकं तत्र कुशलतया द्रुतवितरणजालद्वारा वितरितुं शक्नुवन्ति
अस्य सम्बन्धस्य स्थापना रात्रौ एव न भवति, सर्वेषां पक्षानां संयुक्तप्रयत्नस्य आवश्यकता वर्तते । ई-वाणिज्यकम्पनीनां जनकल्याणकारी उपक्रमेषु भागं ग्रहीतुं प्रोत्साहयितुं मार्गदर्शनं च कर्तुं सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति। ई-वाणिज्यकम्पनीभिः स्वयमेव सामाजिकदायित्वस्य भावः स्थापयित्वा सक्रियरूपेण सहकार्यस्य अवसरान् अन्वेष्टव्यः। स्वयंसेवीसङ्गठनैः निरन्तरं स्वव्यावसायिकक्षमतासु सुधारः करणीयः, ई-वाणिज्य-उद्योगेन सह उत्तमं सहकार्यं च करणीयम् ।
यदा सर्वे पक्षाः एकत्रिताः भवन्ति तदा एव ई-वाणिज्यस्य स्वयंसेवकानां च सहकार्यं यथार्थतया निर्धनपरिवारेषु परिवर्तनं आनेतुं शक्नोति तथा च समाजस्य विकासे नूतनजीवनशक्तिं प्रविष्टुं शक्नोति। एतत् अद्भुतं भविष्यं यथाशीघ्रं साकारं कर्तुं शक्यते इति मिलित्वा आशास्महे।