सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "आधुनिक व्यवसाये रसद एवं मानव संसाधन परिवर्तन"

"आधुनिकव्यापारे रसदः मानवसंसाधनपरिवर्तनं च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसदं उदाहरणरूपेण गृह्यताम्, व्यापारसञ्चालने तस्य स्थितिः अधिकाधिकं महत्त्वपूर्णा अस्ति। एकः कुशलः रसदव्यवस्था उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं सुनिश्चितं कर्तुं शक्नोति, येन ग्राहकसन्तुष्टिः सुधरति ।

कम्पनीयाः मानवसंसाधननियोजनं अपि तथैव महत्त्वपूर्णम् अस्ति । यथा, यदि कश्चन कम्पनी उत्तमश्रमिककोटानां बहूनां संख्यायां आवेदनं करोति तर्हि एतेन व्यावसायिकविकासस्य पूर्तये कम्पनीयाः जनशक्तिस्य महती माङ्गलिका प्रतिबिम्बिता भवति

रसदसेवानां विकासस्य निगममानवसंसाधनप्रबन्धनस्य च मध्ये अविच्छिन्नः सम्बन्धः अस्ति । उच्चगुणवत्तायुक्ताः रसदसेवाः व्यावसायिकदलस्य कुशलप्रबन्धनस्य च अविभाज्याः सन्ति ।

रसदक्षेत्रे कर्मचारिणां उत्तरदायित्वस्य उच्चा भावना, व्यावसायिककौशलं च आवश्यकम् । मालस्य सुरक्षितपरिवहनं, समये वितरणं च सुनिश्चित्य तेषां रसदप्रक्रियासु प्रवीणता भवितुमर्हति।

तत्सह, मानवसंसाधनस्य तर्कसंगतविनियोगः अपि रसदकम्पनीनां कृते महत्त्वपूर्णः अस्ति । उचितकर्मचारिणां श्रमविभागः समयनिर्धारणं च रसददक्षतायां सुधारं कर्तुं परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति।

येषु कम्पनयः बहुसंख्यया प्रीमियमश्रमिककोटानां कृते आवेदनं कृतवन्तः ताः व्यावसायिकविस्तारस्य कृते महत्त्वपूर्णक्षणस्य सामनां कुर्वन्ति भवितुमर्हन्ति। एतदर्थं न केवलं पर्याप्तं मानवसमर्थनं आवश्यकं, अपितु नूतनकर्मचारिणां प्रभावी प्रशिक्षणं प्रबन्धनं च आवश्यकम्।

अधिकस्थूलदृष्ट्या सामाजिक-आर्थिक-विकासेन रसद-उद्योगे परिवर्तनं प्रवर्धितम् अस्ति तथा च निगम-मानव-संसाधन-रणनीतयः नूतनाः आवश्यकताः अपि अग्रे स्थापिताः

वैश्वीकरणस्य सन्दर्भे रसदजालम् अधिकाधिकं जटिलं भवति, यत्र अन्तर्राष्ट्रीयदृष्टियुक्तानां प्रतिभानां, पार-सांस्कृतिकसञ्चारकौशलस्य च आवश्यकता वर्तते

उत्कृष्टप्रतिभान् आकर्षयितुं, धारयितुं च कम्पनयः निरन्तरं स्वस्य कार्यवातावरणं कल्याणकारीलाभान् च सुधारयन्ति ।

संक्षेपेण, रसदसेवासु सुधारः, निगममानवसंसाधनानाम् अनुकूलनं च आधुनिकव्यापारविकासे महत्त्वपूर्णाः विषयाः सन्ति, एतयोः परस्परं प्रचारः भवति, उद्योगस्य प्रगतिः च संयुक्तरूपेण प्रवर्तते।