समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् तथा साइबर आक्रमणम् : भविष्यस्य विकासे अन्तर्गुथनम् तथा चरम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य तीव्रविकासः सर्वेषां कृते स्पष्टः अस्ति । यथा यथा उपभोक्तारः ऑनलाइन-शॉपिङ्ग् इत्यस्य उपरि अधिकं निर्भराः भवन्ति तथा तथा ई-वाणिज्यस्य द्रुतवितरणस्य माङ्गलिका विस्फोटिता अस्ति । सुविधाजनक-रसद-निरीक्षण-प्रणालीभ्यः आरभ्य कुशल-वितरण-जालपर्यन्तं ई-वाणिज्य-एक्सप्रेस्-वितरणं आधुनिकजीवनस्य अनिवार्यः भागः अभवत् ।
परन्तु अस्मिन् अङ्कीकरणप्रक्रियायां जालसुरक्षाविषयाः अधिकाधिकं प्रमुखाः अभवन् । यथा, रूसी-हैकर-समूहेन "Sandworm" इत्यनेन युक्रेन-देशे आरब्धेन बृहत्-प्रमाणेन साइबर-आक्रमणेन न केवलं स्थानीय-अन्तर्गत-संरचनानां सूचना-प्रणालीनां च गम्भीरं क्षतिः अभवत्, अपितु वैश्विक-जाल-सुरक्षा-स्थितेः विषये जनानां चिन्ता अपि अभवत्
अतः, ई-वाणिज्यस्य द्रुतवितरणस्य साइबर-आक्रमणस्य च मध्ये कः सम्बन्धः अस्ति ? एकतः येषु सूचनाप्रणालीषु ई-वाणिज्यस्य द्रुतवितरणं अवलम्बते, ते साइबर-आक्रमणस्य लक्ष्यं भवितुम् अर्हन्ति । ग्राहकानाम् व्यक्तिगतसूचना, लेनदेनस्य अभिलेखाः, रसददत्तांशः च सर्वे बहुमूल्याः संसाधनाः सन्ति, ते च हैकर्-जनानाम् अत्यन्तं आकर्षकाः सन्ति । एकदा एतत् दत्तांशं चोरितं वा छेदनं वा कृत्वा न केवलं उपभोक्तृभ्यः गोपनीयता-लीकेजस्य जोखिमं आनयिष्यति, अपितु रसद-वितरणयोः अराजकताम् अपि जनयिष्यति, येन सम्पूर्णस्य ई-वाणिज्य-उद्योगस्य सामान्य-सञ्चालनं प्रभावितं भवति
अपरपक्षे साइबर-आक्रमणानां प्रभावः ई-वाणिज्यस्य द्रुतवितरणस्य आपूर्तिशृङ्खलायां अपि भवितुम् अर्हति । रसद-उद्यमानां प्रचालन-प्रणाली, गोदाम-प्रबन्धन-प्रणाली, परिवहन-निर्धारण-प्रणाली च संजाल-सूचना-प्रौद्योगिक्याः उपरि अत्यन्तं निर्भराः सन्ति यदि एतेषु प्रणालीषु आक्रमणं भवति तर्हि रसदविलम्बः, मालस्य हानिः वा क्षतिः इत्यादीनि भवितुम् अर्हन्ति, येन उपभोक्तृसन्तुष्टिः न्यूनीभवति, ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां प्रतिष्ठायाः आर्थिकहितस्य च क्षतिः भवति
एतेषां सम्भाव्यधमकीनां निवारणाय ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां, प्रासंगिक-विभागानां च जाल-सुरक्षा-संरक्षण-उपायान् सुदृढं कर्तुं आवश्यकता वर्तते अस्मिन् सूचनाप्रणालीनां एन्क्रिप्शन-प्रमाणीकरण-प्रौद्योगिक्याः सुदृढीकरणं, नियमितरूपेण सुरक्षा-दुर्बलतायाः स्कैनिङ्गं, मरम्मतं च, आपत्कालीन-प्रतिक्रिया-तन्त्रस्य स्थापना च अन्तर्भवति तत्सह, कर्मचारिणां जालसुरक्षाजागरूकताप्रशिक्षणं सुदृढं कर्तुं अपि आवश्यकं यत् तेषां जालप्रहारनिवारणक्षमतायां सुधारः भवति।
तदतिरिक्तं अन्तर्राष्ट्रीयसमुदायेन साइबरअपराधानां संयुक्तरूपेण निवारणाय सहकार्यं अपि सुदृढं कर्तव्यम्। साइबर-आक्रमणानि प्रायः पारराष्ट्रीयाः गुप्ताः च भवन्ति ।
संक्षेपेण ई-वाणिज्यस्य द्रुतवितरणस्य साइबर-आक्रमणस्य च सम्बन्धः जटिलः महत्त्वपूर्णः च विषयः अस्ति । अस्माकं आवश्यकता अस्ति यत् एतत् सम्बद्धानां जोखिमानां चुनौतीनां च पूर्णतया अवगमनं करणीयम् तथा च तेषां निवारणाय प्रभावी उपायाः करणीयाः येन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थविकासः, साइबर-अन्तरिक्षस्य सुरक्षा च सुनिश्चिता भवति |.