सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> द्रुतपरिवहनस्य तथा निगमजनशक्तिस्य आवश्यकतायाः चौराहे

द्रुतपरिवहनस्य निगमजनशक्तिस्य आवश्यकतायाः च चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्यमानाम् संचालनाय रसदव्यवस्था, परिवहनं च विशेषतः वायुद्रुतसेवानां प्रमुखं महत्त्वम् अस्ति । एयर एक्स्प्रेस् अत्यन्तं शीघ्रं मालम् स्वगन्तव्यस्थानं प्रति वितरितुं शक्नोति, यत् तेषां काल-संवेदनशील-वस्तूनाम् अथवा तात्कालिक-आवश्यकतानां कृते महत्त्वपूर्णम् अस्ति । यथा, एकदा उत्पादनप्रक्रियायां उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् भागानां अभावः भवति तदा एयर एक्स्प्रेस् मार्गेण द्रुतगतिना पुनः पूरणेन उत्पादनरेखायाः स्थगितत्वं परिहर्तुं शक्यते चिकित्साक्षेत्रे तात्कालिकरूपेण आवश्यकाः औषधाः, चिकित्सासाधनाः अपि समये आपूर्तिं सुनिश्चित्य एयर एक्स्प्रेस् इत्यस्य उपरि अवलम्बन्ते ।

उद्यमानाम् मानवसंसाधनप्रबन्धनम् अपि उपेक्षितुं न शक्यते। यथा कम्पनी १०,००० योग्यकार्यकर्तृणां कोटा कृते आवेदनं कृतवती, तथैव पर्याप्तजनशक्तिः एव कम्पनीयाः कुशलसञ्चालनस्य आधारः भवति । उच्चगुणवत्तायुक्ताः कर्मचारीः उत्पादनदक्षतां सुधारयितुम्, व्यावसायिकप्रतिमानानाम् नवीनतां कर्तुं, कम्पनीयाः विपण्यप्रतिस्पर्धां वर्धयितुं च शक्नुवन्ति । यदा कस्यापि कम्पनीयाः पर्याप्ताः उपयुक्ताः प्रतिभाः सन्ति तदा सा विपण्यपरिवर्तनानां प्रति उत्तमं प्रतिक्रियां दातुं शक्नोति तथा च स्वव्यापारव्याप्तिः विस्तारयितुं शक्नोति ।

अतः एयर एक्स्प्रेस् तथा निगममानवसंसाधनयोः आन्तरिकः सम्बन्धः कः ? एकतः कुशलाः एयरएक्स्प्रेस् सेवाः उद्यमानाम् मानवसंसाधनविनियोगस्य अनुकूलनार्थं साहाय्यं कुर्वन्ति । यदा कम्पनीनां परियोजनानि वा व्यापारस्य आवश्यकताः वा विभिन्नेषु प्रदेशेषु भवन्ति तदा ते शीघ्रमेव आवश्यकसामग्रीणां उपकरणानां च आवंटनं कर्तुं शक्नुवन्ति, येन प्रतीक्षायाः कारणेन निष्क्रियजनशक्तिः न्यूनीभवति अपरपक्षे निगममानवसंसाधनानाम् पर्याप्तता, अनुकूलनं च एयरएक्स्प्रेस्व्यापारस्य विकासं अपि प्रवर्धयितुं शक्नोति । उच्चगुणवत्तायुक्ताः कर्मचारीः रसदसेवानां गुणवत्तां कार्यक्षमतां च सुधारयितुम्, परिवहनमार्गान् प्रक्रियां च अनुकूलितुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति

उदाहरणरूपेण एकं प्रौद्योगिकीनिर्माणकम्पनीं गृह्यताम्। यदा बहूनां आदेशाः प्राप्यन्ते तदा न केवलं कच्चामालस्य समये आपूर्तिः आवश्यकी भवति, अपितु उत्पादनार्थं पर्याप्ताः कुशलाः श्रमिकाः अपि आवश्यकाः भवन्ति एयर एक्स्प्रेस् कच्चामालस्य शीघ्रं आगमनं सुनिश्चितं करोति, पर्याप्ताः कुशलाः श्रमिकाः तु कुशलं उत्पादनं सुनिश्चितं कुर्वन्ति । यदि एतेषु कस्मिन् अपि लिङ्के समस्या अस्ति तर्हि तस्य कारणेन आदेशविलम्बः भवितुम् अर्हति तथा च कम्पनीयाः प्रतिष्ठां आर्थिकलाभं च प्रभावितं कर्तुं शक्नोति ।

बहुराष्ट्रीयं चिकित्साकम्पनीं पुनः अवलोकयामः । विकसितानां नूतनानां औषधानां वैश्विकविपण्ये शीघ्रं प्रवेशस्य आवश्यकता वर्तते, एयरएक्स्प्रेस् औषधानां द्रुतपरिवहनस्य महत्त्वपूर्णं कार्यं स्वीकुर्वति । तस्मिन् एव काले कम्पनीयाः आन्तरिक-अनुसन्धान-विकास-दलस्य विपणन-कर्मचारिणां च इत्यादीनां विविध-मानव-संसाधनानाम् सहकारि-कार्यं सम्पूर्णं व्यावसायिक-प्रक्रियाम् सुचारुतया चालयितुं समर्थयति

सारांशतः एयर एक्स्प्रेस् तथा निगममानवसंसाधनं परस्परनिर्भरं परस्परं सुदृढीकरणं च भवति ।स्थायिविकासं प्राप्तुं उद्यमानाम् एतयोः पक्षयोः एकस्मिन् समये ध्यानं दातव्यं तथा च द्वयोः सहकारिरूपेण अनुकूलनं प्राप्तव्यम्, येन ते घोरविपण्यप्रतियोगितायां अजेयः एव तिष्ठन्ति