समाचारं
समाचारं
Home> Industry News> "अन्तर्राष्ट्रीय एक्स्प्रेस् स्वयंसेवकानां निर्धनपरिवारस्य सेवायां सहायतां करोति"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य भौतिक-सहायतायाः प्रमुखा भूमिका अस्ति । अनेके निर्धनपरिवारेषु दैनन्दिनावश्यकवस्तूनाम् अभावः भवति । अन्तर्राष्ट्रीय द्रुतप्रसवद्वारा विश्वस्य सर्वेभ्यः प्रेमसामग्रीः तेभ्यः शीघ्रं सटीकतया च वितरितुं शक्यन्ते। एतेषु अन्नं, वस्त्रं, औषधं, विद्यालयस्य सामानं च अन्तर्भवति । यथा, केषुचित् क्षेत्रेषु यत्र प्राकृतिकविपदाः बहुधा भवन्ति, तत्र अन्तर्राष्ट्रीय-द्रुत-प्रसवः आपदाग्रस्त-दरिद्र-परिवारेभ्यः अल्पकाले एव बृहत्-मात्रायां राहत-सामग्री-प्रदानं कर्तुं शक्नोति, येन तेषां कठिनतानां ज्वार-पारं कर्तुं साहाय्यं भवति
द्वितीयं, अन्तर्राष्ट्रीयं द्रुतवितरणं सूचनासञ्चारं प्रवर्धयति । निर्धनपरिवारानाम् कृते नवीनतमसूचनाः संसाधनं च प्राप्तुं तेषां जीवनस्य स्थितिं सुधारयितुम् महत्त्वपूर्णं सोपानम् अस्ति । अन्तर्राष्ट्रीय द्रुतप्रसवद्वारा शैक्षिकसामग्री, रोजगारसूचना, चिकित्साज्ञानम् इत्यादयः तेभ्यः शीघ्रं वितरितुं शक्यन्ते । स्वयंसेवकाः अन्तर्राष्ट्रीय-द्रुत-वितरणस्य उपयोगेन दरिद्र-परिवार-बालानां कृते सावधानीपूर्वकं संकलित-शिक्षण-सामग्री-प्रेषणं कर्तुं शक्नुवन्ति, येन तेषां कृते ज्ञानस्य द्वारं उद्घाट्यते |. तत्सह, रोजगारसूचनायाः संचरणं दरिद्रपरिवारस्य सदस्यानां कृते उपयुक्तकार्यावकाशान् अन्वेष्टुं परिवारस्य आयं वर्धयितुं च साहाय्यं कर्तुं शक्नोति।
अपि च अन्तर्राष्ट्रीय-द्रुत-प्रसवः स्वयंसेवकानां, निर्धन-परिवारानाञ्च मध्ये संचारस्य सुविधां करोति । प्रशिक्षणकाले स्वयंसेवकाः निर्धनपरिवारैः सह प्रभावीरूपेण संवादं कर्तुं तेषां आवश्यकताः अवगन्तुं च ज्ञातवन्तः । अन्तर्राष्ट्रीय द्रुतप्रसवः न केवलं सामग्रीं सूचनां च वितरितुं शक्नोति, अपितु स्वयंसेवकानां परिचर्याम् अभिवादनं च प्रसारयितुं शक्नोति। हस्तलिखितं डाकपत्रं वा उत्साहवर्धकं पत्रं वा निर्धनपरिवारानाम् उष्णतां आशां च आनेतुं शक्नोति। एतादृशस्य भावनात्मकसमर्थनस्य महत्त्वं निर्धनपरिवारानाम् मानसिकस्वास्थ्यस्य जीवनविश्वासस्य च कृते महत्त्वपूर्णम् अस्ति ।
परन्तु इन्टरनेशनल् एक्स्प्रेस् इत्यस्य सम्मुखीभवति अपि स्वयंसेविकानां निर्धनपरिवारानाम् सेवायां सहायतां कर्तुं केचन आव्हानाः सन्ति ।
व्ययः महत्त्वपूर्णः विषयः अस्ति। अन्तर्राष्ट्रीय द्रुतवितरणव्ययः तुल्यकालिकरूपेण अधिकः भवति, विशेषतः बृहत्मात्रायां सामग्रीनां कृते, व्ययः च महती भारः भवितुम् अर्हति । एतदर्थं स्वयंसेवीसङ्गठनानां प्रासंगिकसंस्थानां च सहकार्यस्य अवसरान् अन्वेष्टुं, प्राधान्यनीतिषु प्रयत्नः कर्तुं वा व्ययस्य न्यूनीकरणाय सामाजिकदानं प्राप्तुं वा आवश्यकम् अस्ति
तदतिरिक्तं सीमाशुल्कनिष्कासनस्य, रसदवितरणस्य च जटिलता अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य कृते अपि कतिपयानि कष्टानि आनयति । विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः सीमाशुल्कनीतयः रसदमानकाः च सन्ति, येन द्रुतवितरणस्य वा सामग्रीजब्दस्य वा विलम्बः भवितुम् अर्हति एतासां समस्यानां निवारणाय स्वयंसेवीसङ्गठनानां पूर्वमेव प्रासंगिकनीतयः नियमाः च अवगन्तुं आवश्यकाः येन द्रुतवितरणस्य सुचारुवितरणं सुनिश्चितं भवति
एतासां आव्हानानां अभावेऽपि निर्धनपरिवारानाम् सेवायै स्वेच्छया अन्तर्राष्ट्रीय-एक्सप्रेस्-संस्थायाः सकारात्मकभूमिकायाः अवहेलना कर्तुं न शक्यते । भविष्ये वयं अधिकं नवीनतां सहकार्यं च द्रष्टुं प्रतीक्षामहे येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं निर्धन-परिवारेषु परिवर्तनं उत्तमरीत्या आनेतुं शक्नोति |.