समाचारं
समाचारं
Home> Industry News> "आधुनिक रसदस्य उच्चप्रौद्योगिक्याः उपकरणानां च अद्भुतः मिश्रणः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदक्षेत्रे परिवर्तनं न केवलं परिवहनविधिषु सुधारः, अपितु सम्पूर्णस्य आपूर्तिशृङ्खलायाः अनुकूलनं उन्नयनं च अन्तर्भवति उच्चप्रौद्योगिकीयुक्तानि उपकरणानि उदाहरणरूपेण गृहीत्वा तस्य सटीकतायां कार्यक्षमतायां च सुधारः रसद-उद्योगाय अपूर्व-अवकाशान् आनयत्
यथा, उन्नतानि अनुसरणप्रणाल्याः वास्तविकसमये मालस्य स्थानं स्थितिं च निरीक्षितुं शक्नुवन्ति, येन रसदकम्पनयः ग्राहकाः च किं कुर्वन्ति इति ज्ञातुं शक्नुवन्ति एतत् रसदस्य परिवहनस्य च "स्पष्टदर्शनस्य" युग्मेन सुसज्जीकरणम् इव अस्ति, येन मालवाहनस्य हानिः अथवा विलम्बस्य जोखिमः बहु न्यूनीकरोति ।
बुद्धिमान् गोदामव्यवस्थां दृष्ट्वा स्वयमेव मालस्य लक्षणानाम् आवश्यकतानां च अनुसारं मालस्य वर्गीकरणं, संग्रहणं, पुनः प्राप्तिः च कर्तुं शक्नोति एतेन न केवलं गोदामस्थानस्य उपयोगः सुदृढः भवति, अपितु मालस्य गोदामस्य प्रवेशस्य निर्गमनस्य च समयः अपि बहु लघुः भवति ।
परन्तु उच्चप्रौद्योगिकीयुक्तानां उपकरणानां प्रवर्तनं सुचारुरूपेण न गतं । प्रारम्भिकनिवेशव्ययः अधिकः, कर्मचारिणां कृते तकनीकीप्रशिक्षणस्य आवश्यकता च कम्पनीयाः उपरि किञ्चित् दबावं जनयति । परन्तु दीर्घकालं यावत् निवेशः सार्थकः भविष्यति।
यदा वयं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य उपविभागे केन्द्रीभवामः तदा उच्च-प्रौद्योगिकी-उपकरणानाम् भूमिका अधिका अपि प्रमुखा भवति । कुशलं क्रमणसाधनं शीघ्रं सटीकतया च बृहत् परिमाणं संकुलं सम्भालितुं शक्नोति, येन ते समये एव गन्तव्यस्थानं प्राप्नुवन्ति इति सुनिश्चितं भवति । तस्मिन् एव काले बुद्धिमान् वितरणनियोजनप्रणाली यातायातस्य स्थितिः, प्राप्तकर्तापतेः च आधारेण वितरणमार्गान् अनुकूलितुं शक्नोति, वितरणदक्षतां च सुधारयितुं शक्नोति
न केवलं, बृहत्-आँकडानां, कृत्रिम-बुद्धि-प्रौद्योगिक्याः च अनुप्रयोगेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः अधिकसटीकरूपेण विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च पूर्वमेव संसाधनानाम् आवंटनं योजनां च कर्तुं शक्नुवन्ति एतेन निःसंदेहं उद्यमस्य विकासाय दृढं समर्थनं प्राप्यते, येन सः तीव्रविपण्यस्पर्धायां विशिष्टः भवितुम् अर्हति ।
संक्षेपेण उच्चप्रौद्योगिकीयुक्तानां उपकरणानां रसद-उद्योगस्य च एकीकरणं अनिवार्यप्रवृत्तिः अस्ति । ते परस्परं प्रचारयन्ति, संयुक्तरूपेण उद्योगस्य विकासं प्रवर्धयन्ति, अस्माकं जीवने अधिकसुविधां च आनयन्ति।