समाचारं
समाचारं
Home> उद्योगसमाचारः> गूगल स्मार्ट वॉच परियोजनायाः निलम्बनस्य उद्योगस्य प्रवृत्तीनां च सूक्ष्मः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकी-उद्योगस्य विकासः चरैः परिपूर्णः अस्ति, नूतन-उत्पाद-प्रक्षेपणं, परियोजना-निलम्बनं च सामान्यघटना अस्ति । गूगल पिक्सेल वॉच परियोजनायाः निलम्बनं तीव्रं विपण्यप्रतिस्पर्धां, निगमरणनीतिषु समायोजनं च प्रतिबिम्बयति। एतत् समायोजनं न केवलं गूगलस्य स्वस्य उत्पादपङ्क्तिविन्यासं प्रभावितं करोति, अपितु सम्पूर्णस्य स्मार्ट-परिधानीय-उपकरण-विपण्यस्य विकास-प्रवृत्तिम् अपि किञ्चित्पर्यन्तं प्रभावितं करोति
तस्मिन् एव काले विमानपरिवहनक्षेत्रे मालवाहकक्षेत्रे अपि गहनपरिवर्तनं भवति । यथा यथा वैश्विकव्यापारस्य विकासः भवति तथा तथा विमानयानमालस्य माङ्गल्यं निरन्तरं वर्धते । एकं कुशलं मालवाहनजालं निगमप्रतिस्पर्धायाः प्रमुखं कारकं जातम् अस्ति । विमानसेवाः मार्गानाम् अनुकूलनं निरन्तरं कुर्वन्ति तथा च विपण्यस्य विविधान् आवश्यकतान् पूर्तयितुं परिवहनदक्षतायां सुधारं कुर्वन्ति ।
प्रौद्योगिकी-नवीनतायाः दृष्ट्या विमानपरिवहन-मालवाहक-उद्योगः अपि सक्रियरूपेण नूतनानां प्रौद्योगिकीनां परिचयं कुर्वन् अस्ति, यथा-अन्तर्जालम्, बृहत्-आँकडा, कृत्रिम-बुद्धिः च एतेषां प्रौद्योगिकीनां प्रयोगेन मालस्य अनुसरणं प्रबन्धनं च अधिकं सटीकं कुशलं च भवति, येन सेवायाः गुणवत्तायां अधिकं सुधारः भवति ।
गूगल पिक्सेल वॉच परियोजनायाः निलम्बनस्य विषये पुनः गत्वा, एतस्याः घटनायाः सम्बन्धित-आपूर्ति-शृङ्खला-कम्पनीषु अपि निश्चितः प्रभावः अभवत् । आपूर्तिकर्तानां स्वव्यापारस्य पुनः उन्मुखीकरणस्य आवश्यकता भवितुम् अर्हति तथा च नूतनानां सहकार्यस्य अवसरानां अन्वेषणस्य आवश्यकता भवितुम् अर्हति। विमानयानस्य मालवाहनस्य च क्षेत्रे आपूर्तिशृङ्खलायाः स्थिरता अपि महत्त्वपूर्णा अस्ति । कस्मिन् अपि लिङ्के परिवर्तनेन मालस्य समये वितरणं व्ययनियन्त्रणं च प्रभावितं कर्तुं शक्यते ।
वैश्वीकरणस्य सन्दर्भे विभिन्नानां उद्योगानां मध्ये परस्परं प्रभावः अधिकाधिकं गभीरः भवति । गूगल पिक्सेल वॉच परियोजनायाः निलम्बनं केवलं प्रौद्योगिकी-उद्योगे परिवर्तनस्य सूक्ष्म-विश्वः एव, यदा तु विमान-परिवहनस्य मालवाहक-उद्योगस्य च विकासः वैश्विक-आर्थिक-आदान-प्रदानस्य महत्त्वपूर्णः समर्थनः अस्ति ते मिलित्वा एकं जटिलं परस्परं सम्बद्धं च औद्योगिकपारिस्थितिकीतन्त्रं निर्मान्ति ।