समाचारं
समाचारं
Home> Industry News> आधुनिक अर्थव्यवस्थायां रसदस्य सुरक्षाव्यवस्थानां च सूक्ष्मं परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदक्षेत्रं उदाहरणरूपेण गृहीत्वा तस्य कुशलं संचालनं अनेकानां लिङ्कानां समन्वयस्य उपरि निर्भरं भवति । मालस्य गोदामात् परिवहनात् आरभ्य अन्तिमवितरणं यावत् प्रत्येकं पदे सावधानीपूर्वकं योजनां कठोरनिष्पादनं च आवश्यकं भवति । एतदर्थं न केवलं उन्नत-तकनीकी-समर्थनस्य आवश्यकता वर्तते, अपितु मानवीय-निवेशस्य अपि बहु आवश्यकता वर्तते ।
तस्मिन् एव काले पेन्शन-बेरोजगारीबीमानिधिः इत्यादयः सामाजिकसुरक्षाव्यवस्थाः सामाजिकस्थिरतायाः श्रमिकानाम् अधिकारानां हितानाञ्च ठोसप्रतिश्रुतिं प्रददति सशक्तसमग्रसमर्थनक्षमताभिः स्थगनस्थितैः च आर्थिक-उतार-चढावस्य अवधिषु कम्पनयः व्यक्तिश्च एकं निश्चितं बफरं प्राप्तुं शक्नुवन्ति ।
इदं प्रतीयते यत् रसदव्यवस्थायाः सामाजिकसुरक्षाव्यवस्थायाः च प्रत्यक्षसम्बन्धः नास्ति, परन्तु वस्तुतः ते परस्परं प्रभावं कुर्वन्ति । रसद-उद्योगस्य तीव्र-विकासेन बहुसंख्याकाः कार्य-अवकाशाः सृज्यन्ते । परन्तु एतेषु कार्येषु प्रायः उच्चतीव्रता, दबावः च भवति, तथा च अभ्यासकारिणः कार्यस्य अस्थिरता, उच्चव्यावसायिकजोखिम इत्यादीनां समस्यानां सामनां कुर्वन्ति अस्मिन् समये सुदृढसामाजिकसुरक्षाव्यवस्था विशेषतया महत्त्वपूर्णा भवति । एतत् रसद-अभ्यासकारिभ्यः पेन्शन-बेरोजगारी-आदि-संरक्षणं प्रदातुं शक्नोति, तेषां चिन्तानां निवारणं कर्तुं, अधिक-शान्ति-भावेन कार्यं कर्तुं च समर्थं कर्तुं शक्नोति ।
अपरपक्षे सामाजिकसुरक्षाव्यवस्थायाः स्थिरता रसद-उद्योगस्य स्थायिविकासाय अनुकूलं सामाजिकं वातावरणमपि प्रदाति । यदा श्रमिकाणां भविष्यजीवनस्य स्थिराः अपेक्षाः भवन्ति तदा ते कार्ये सक्रियरूपेण संलग्नतां प्राप्तुं कार्यदक्षतां सेवागुणवत्तां च सुधारयितुम् अधिकं इच्छन्ति, अतः रसद-उद्योगस्य अग्रे विकासं प्रवर्धयन्ति
वर्तमान आर्थिकस्थितौ रसद-उद्योगस्य सामाजिकसुरक्षा-व्यवस्थायाः च समन्वितं विकासं कथं अधिकं अनुकूलितुं शक्यते इति गहनविचारणीयः प्रश्नः अस्ति एतदर्थं सर्वकारस्य, उद्यमानाम्, समाजस्य च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । रसद-उद्योगस्य कृते उत्तमं विकास-वातावरणं निर्मातुं नीति-मार्गदर्शनं पर्यवेक्षणं च सुदृढं कर्तव्यं, तथैव सामाजिकसुरक्षा-व्यवस्थायां सुधारं कृत्वा तस्याः निष्पक्षतां स्थायित्वं च सुनिश्चितं कर्तव्यम् |. उद्यमानाम् सामाजिकदायित्वं सक्रियरूपेण ग्रहीतुं, कर्मचारीकल्याणसंरक्षणं सुदृढं कर्तुं, कर्मचारिणां स्वातन्त्र्यस्य निष्ठायाः च भावनायां सुधारः करणीयः। समाजस्य सर्वेषां क्षेत्राणां रसद-उद्योगस्य सामाजिकसुरक्षाव्यवस्थायाः च विकासे अपि ध्यानं दत्तं, समर्थनं च करणीयम्, अर्थव्यवस्थायाः स्वस्थं स्थिरं च विकासं संयुक्तरूपेण प्रवर्धयितुं संयुक्तबलं निर्मातव्यम् |.
संक्षेपेण वक्तुं शक्यते यत् यद्यपि रसदव्यवस्थाः सामाजिकसुरक्षाव्यवस्थाः च भिन्नक्षेत्रेषु सन्ति तथापि आधुनिक अर्थव्यवस्थायां ते परस्परनिर्भराः परस्परं सुदृढीकरणं च कुर्वन्ति द्वयोः मध्ये सकारात्मकं अन्तरक्रियां प्राप्य एव वयं आर्थिकसमृद्धेः सामाजिकप्रगतेः च दृढं प्रेरणाम् प्रविष्टुं शक्नुमः ।