सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> परिवर्तनशीलसमये विद्युत् तथा रसद सेवाओं का सहयोग

परिवर्तनशीलसमये विद्युत्-रसदसेवानां सहकार्यम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्युत् आधुनिकसमाजस्य आधारशिला अस्ति, असंख्ययन्त्राणां, प्रणालीनां च शक्तिं ददाति । राज्य ग्रिड् शङ्घाई विद्युत् विद्युत् कम्पनीयाः महत्त्वपूर्णानां उपयोक्तृणां निवासिनः च विद्युत् आवश्यकतासु ध्यानं सामाजिकस्थिरतायां जनानां आजीविकायाः ​​सुरक्षायां च महत् बलं प्रतिबिम्बयति। स्थिरविद्युत्प्रदायः विभिन्नक्षेत्राणां सामान्यसञ्चालनार्थं मूलभूतपरिस्थितयः प्रदाति । कारखानेषु उत्पादनरेखाः, कार्यालयभवनेषु कार्यालयसाधनाः, गृहेषु विविधाः विद्युत्साधनाः अपि सर्वे विश्वसनीयविद्युत्स्रोतानां उपरि अवलम्बन्ते । स्थिरशक्तिं विना उत्पादनं स्थगितम्, कार्यं बाधितं, जीवनं च असुविधाजनकं भवेत् ।

आधुनिक अर्थव्यवस्थायां रसदसेवानां प्रमुखा भूमिका अस्ति । ई-वाणिज्य-मञ्चेषु मालस्य वितरणं वा उद्यमानाम् मध्ये मालस्य परिवहनं वा, तत् कुशल-रसद-व्यवस्थायाः अविभाज्यम् अस्ति रसदसेवानां महत्त्वपूर्णभागत्वेन ई-वाणिज्यस्य द्रुतवितरणस्य विकासः दृष्टिगोचरदरेण अभवत् । यथा यथा उपभोक्तृणां शॉपिंग-सुविधायाः समयसापेक्षतायाः च आवश्यकताः वर्धन्ते, तथैव ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः सेवा-प्रतिरूपेषु नवीनतां कुर्वन्ति, वितरण-दक्षतायां च सुधारं कुर्वन्ति

विद्युत्प्रदायस्य रसदसेवानां च निकटसम्बन्धः अस्ति । सर्वप्रथमं रसदकम्पनीनां गोदामसुविधाः, क्रमाङ्कनसाधनं, परिवहनवाहनानि इत्यादीनां सर्वेषां चालनार्थं विद्युत् आवश्यकी भवति । पर्याप्तं स्थिरं च विद्युत्प्रदायं विना एते उपकरणानि सामान्यतया कार्यं कर्तुं न शक्नुवन्ति, रसदसेवानां कार्यक्षमता गुणवत्ता च गम्भीररूपेण प्रभाविता भविष्यति यथा - गोदामप्रक्रियायां यदि विद्युत् बाधितं भवति तर्हि स्वचालितगोदामव्यवस्था लकवाग्रस्ता भवितुम् अर्हति, यस्य परिणामेण मालस्य संग्रहणं समये बहिः निष्कासनं च कर्तुं असमर्थः भवति क्रमाङ्कनप्रक्रियायां विद्युत्विफलतायाः कारणेन क्रमणसाधनस्य कार्यं स्थगितुं शक्यते, येन संकुलस्य पश्चात्तापः, विलम्बः च भवति ।

द्वितीयं, विद्युत्प्रदायस्य स्थिरता रसदसेवानां व्ययम् अपि प्रभावितं करोति । यदि विद्युत्प्रदायः अस्थिरः अस्ति तर्हि रसदकम्पनीभ्यः बैकअपविद्युत्साधनं विन्यस्तं कर्तुं आवश्यकं भवेत्, येन परिचालनव्ययः वर्धते । तदतिरिक्तं नित्यं विद्युत्-उतार-चढावः उपकरणानां क्षतिं जनयितुं शक्नोति, येन उपकरणानां मरम्मतस्य, प्रतिस्थापनस्य च व्ययः वर्धते । एतेन निःसंदेहं रसदकम्पनीनां लाभप्रदतायां प्रभावः भविष्यति, यत् क्रमेण सेवामूल्येषु प्रतिबिम्बितं भवितुम् अर्हति, यत् अन्ततः उपभोक्तृभिः वहितं भविष्यति

अपि च, विद्युत्प्रदायस्य बुद्धिमान् विकासेन रसदसेवानां अनुकूलनार्थं नूतनाः अवसराः अपि प्राप्यन्ते । स्मार्ट ग्रिड् प्रौद्योगिक्याः माध्यमेन विद्युत् कम्पनयः विद्युत् आपूर्तिः माङ्गं च सटीकं पूर्वानुमानं प्रेषणं च प्राप्तुं शक्नुवन्ति, येन रसदकम्पनीभ्यः अधिकानि स्थिराः कुशलाः च विद्युत्सेवाः प्राप्यन्ते तस्मिन् एव काले रसदकम्पनयः ऊर्जा-उपभोगस्य प्रबन्धनार्थं, परिचालन-प्रक्रियाणां अनुकूलनार्थं, ऊर्जा-उपभोगस्य न्यूनीकरणाय च विद्युत्-दत्तांशस्य उपयोगं कर्तुं शक्नुवन्ति ।

सामाजिकदृष्ट्या विद्युत्प्रदायस्य रसदसेवानां च समन्वितः विकासः आर्थिकवृद्धिं प्रवर्धयितुं, रोजगारं सुनिश्चित्य, निवासिनः जीवनस्य गुणवत्तां च सुधारयितुम् महत् महत्त्वपूर्णं भवति स्थिरविद्युत्प्रदायः अधिकं व्यावसायिकनिवेशं विकासं च आकर्षयितुं शक्नोति, यत्र रसदकम्पनयः अपि सन्ति । कुशलाः रसदसेवाः मालस्य परिसञ्चरणं प्रवर्धयितुं आर्थिकसमृद्धिं च प्रवर्धयितुं शक्नुवन्ति । द्वयोः समन्वितः विकासेन विद्युत् उद्योगे तकनीकिजनाः, परिचालन-रक्षण-कर्मचारिणः च आरभ्य रसद-उद्योगे कूरियर-गोदाम-प्रबन्धकाः यावत् बहूनां रोजगारस्य अवसराः अपि सृज्यन्ते तस्मिन् एव काले उच्चगुणवत्तायुक्ताः विद्युत्-रसदसेवाः निवासिनः अधिकसुलभं आरामदायकं च जीवनं भोक्तुं शक्नुवन्ति ।

विद्युत् आपूर्ति-रसद-सेवानां मध्ये उत्तम-समन्वयं प्राप्तुं सर्वकारस्य, विद्युत्-कम्पनीनां, रसद-कम्पनीनां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते । द्वयोः समन्वितविकासस्य मार्गदर्शनाय प्रोत्साहयितुं च, आधारभूतसंरचनानिर्माणं सुदृढं कर्तुं, प्रासंगिकमानकानां मानदण्डानां च सुधारार्थं च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति विद्युत्-विद्युत्-कम्पनयः विद्युत्-आपूर्ति-विश्वसनीयतां बुद्धिमान् च निरन्तरं सुधारयितुम् अर्हन्ति तथा च रसद-कम्पनीनां आवश्यकतानां आधारेण व्यक्तिगत-विद्युत्-सेवा-समाधानं प्रदातव्याः |. रसदकम्पनीभिः विद्युत्प्रबन्धनं सुदृढं कर्तव्यं, उपकरणानां ऊर्जादक्षतायां सुधारः, विद्युत्कम्पनीभिः सह सक्रियरूपेण सहकार्यं च करणीयम् येन प्रौद्योगिकीनवाचारः अनुप्रयोगश्च संयुक्तरूपेण प्रवर्तते।

संक्षेपेण कालस्य विकासस्य तरङ्गे विद्युत्प्रदायस्य रसदसेवानां च समन्वितः विकासः अनिवार्यः प्रवृत्तिः अस्ति । यदा द्वौ परस्परं प्रचारं कुर्वन्ति, एकत्र अनुकूलनं च कुर्वन्ति तदा एव सामाजिक-अर्थव्यवस्थायाः स्थायि-विकासे दृढं गतिं प्रयोक्तुं शक्नुवन्ति, जनानां उत्तम-जीवनस्य अधिक-ठोस-गारण्टीं च प्रदातुं शक्नुवन्ति |.