समाचारं
समाचारं
Home> उद्योगसमाचारः> अत्यन्तं दुर्बल उद्योगेषु पेन्शनबीमाप्रीमियमस्य आस्थगितभुगतानस्य आधुनिकरसदस्य च अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकविकासे आधुनिकरसद-उद्योगस्य प्रमुखा भूमिका अस्ति । तेषु विमानयानस्य कुशलं द्रुतं च परिवहनं द्रुतयानक्षेत्रे महत्त्वपूर्णं स्थानं वर्तते । यद्यपि विशेषकष्ट-उद्योगानाम् पेन्शन-बीमा-प्रीमियम-नीतेः स्थगित-भुगतानं वायु-एक्सप्रेस्-व्यापारेण सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः गहनः परस्परं प्रभावः अस्ति
स्थूलदृष्ट्या एषा नीतिः अत्यन्तं कठिनेषु उद्योगेषु रोजगारस्य स्थितिं स्थिरीकर्तुं साहाय्यं करिष्यति। व्यथित-उद्योगानाम् स्थिरता सम्पूर्ण-आर्थिक-पारिस्थितिकी-तन्त्राय महत्त्वपूर्णा अस्ति । एयरएक्स्प्रेस्-व्यापारस्य सुचारुविकासः सर्वेषां लिङ्कानां स्थिरसञ्चालनस्य उपरि निर्भरं भवति । स्थिररोजगारः वायुद्रुतपरिवहनार्थं आवश्यकं मानवसमर्थनं सुनिश्चितं कर्तुं शक्नोति तथा च त्वरितवस्तूनाम् समये एव प्रसंस्करणं वितरणं च सुनिश्चितं कर्तुं शक्नोति।
तस्मिन् एव काले पेन्शनबीमाप्रीमियमस्य आस्थगितदेयतानीत्या अत्यन्तं कठिनउद्योगेषु उद्यमानाम् उपरि किञ्चित् वित्तीयदबावः न्यूनीकृतः अस्ति तुल्यकालिकरूपेण प्रचुरनिधिना एताः कम्पनयः एयर एक्स्प्रेस् इत्यनेन सह सहकार्यं सहितं रसदक्षेत्रे स्वनिवेशं वर्धयितुं शक्नुवन्ति । यथा, वयं विमानसेवाभिः सह सहकारीविमानयानानि वर्धयितुं शक्नुमः, द्रुतयानस्य विपण्यमागधां पूरयितुं परिवहनक्षमतासु सुधारं कर्तुं शक्नुमः ।
एयरएक्स्प्रेस् कम्पनीनां कृते तेषां अपस्ट्रीम-अधः-उद्योगशृङ्खलासु अनेकैः कम्पनीभिः सह सहकारीसम्बन्धः अस्ति । यदा विशेषतया कठिनदबावयुक्तेषु उद्योगेषु केचन कम्पनयः नीतयः लाभं प्राप्नुवन्ति, तेषां वित्तीयस्थितौ सुधारं कुर्वन्ति तदा ते एयरएक्स्प्रेस् कम्पनीभिः सह सहकार्यं कर्तुं अधिकं सक्रियरूपेण संलग्नाः भवितुम् अर्हन्ति अस्य सहकार्यस्य सुदृढीकरणेन सम्पूर्णस्य रसद-आपूर्ति-शृङ्खलायाः अनुकूलनं, परिवहन-दक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च सहायकं भविष्यति ।
परन्तु एषा नीतिः केचन आव्हानाः अपि उत्पद्यन्ते । यथा, अत्यन्तं कठिन-उद्योगेषु केचन कम्पनयः धनस्य उपयोगे स्वस्य उत्पादनं परिचालनं च प्राथमिकताम् अददात् तथा च रसद-व्यवस्थायां निवेशं न्यूनीकर्तुं शक्नुवन्ति, अतः एयर-एक्स्प्रेस्-व्यापारे निश्चितः प्रभावः भवति
एतस्य सम्भाव्यप्रभावस्य सामना कर्तुं एयरएक्स्प्रेस् कम्पनीभिः स्वसेवानां निरन्तरं अनुकूलनं करणीयम्, प्रतिस्पर्धायां च सुधारः करणीयः । व्यावसायिकप्रतिमानानाम् नवीनतां कृत्वा सेवागुणवत्तां च सुधारयित्वा वयं एयरएक्स्प्रेस्सेवानां चयनार्थं अधिकान् ग्राहकं आकर्षयिष्यामः। तस्मिन् एव काले वयं अन्यैः उद्योगैः सह संचारं सहकार्यं च सुदृढं करिष्यामः यत् विपण्यपरिवर्तनेन आनयितानां आव्हानानां संयुक्तरूपेण प्रतिक्रियां प्राप्नुमः |.
संक्षेपेण राज्यपरिषदः कार्यकारीसभायां अत्यन्तं दरिद्रानाम् उद्योगानां कृते पेन्शनबीमाप्रीमियमस्य चरणबद्धरूपेण स्थगनस्य नीतिः कार्यान्वितुं निर्णयः कृतः यद्यपि तया प्रत्यक्षतया एयरएक्स्प्रेस् उद्योगं लक्ष्यं न कृतम्, तथापि एयरएक्सप्रेस्व्यापारे अप्रत्यक्षः महत्त्वपूर्णः च प्रभावः अभवत् आर्थिकव्यवस्थायाः जटिलसम्बन्धानां माध्यमेन। प्रासंगिक उद्यमाः उद्योगाः च नीतिपरिवर्तनेषु निकटतया ध्यानं दद्युः, विपण्यवातावरणे सक्रियरूपेण अनुकूलतां दद्युः, स्थायिविकासं च प्राप्नुयुः।