सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Air express: आर्थिकप्रवृत्तिषु रसदक्षेत्रे एकं नवीनं बलम्

एयर एक्स्प्रेस् : आर्थिकप्रवृत्तिषु रसदक्षेत्रे एकं नवीनं बलम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्सप्रेस् मेलस्य उदयः कोऽपि दुर्घटना नास्ति। वैश्विकव्यापारस्य वर्धमानेन आवृत्त्या जनानां समयसापेक्षतायाः अनुसरणं च कृत्वा पारम्परिकाः रसदपद्धतयः विपण्यमागधां पूरयितुं न शक्नुवन्ति । विमानयानस्य कार्यक्षमता, गतिः च महत्त्वपूर्णवस्तूनि वा तात्कालिकदस्तावेजान् वा प्रेषयति चेत् अनेकेषां व्यवसायानां व्यक्तिनां च प्रथमपरिचयं करोति ।

प्रौद्योगिकीप्रगतेः कृते एयरएक्स्प्रेस् इत्यस्य विकासाय अपि दृढं समर्थनं प्राप्तम् अस्ति । उन्नतनिरीक्षणप्रणाली प्रेषकान् प्राप्तकान् च वास्तविकसमये द्रुतप्रवाहस्य स्थानं स्थितिं च ज्ञातुं शक्नोति, येन सेवानां पारदर्शिता विश्वसनीयता च वर्धते

परन्तु एयरएक्स्प्रेस् इत्यस्य विकासे अपि केचन आव्हानाः सन्ति । उच्चपरिवहनव्ययः अस्य व्यापकप्रयोगं प्रतिबन्धयन् महत्त्वपूर्णः कारकः अस्ति । तदतिरिक्तं विमानयानं मौसमः, विमानव्यवस्था इत्यादिभिः अनिश्चितकारकैः प्रभावितं भवति, येन द्रुतप्रवाहस्य विलम्बः भवितुम् अर्हति

विपण्यप्रतिस्पर्धायाः दृष्ट्या प्रमुखाः रसदकम्पनयः वायुद्रुतवितरणक्षेत्रे स्वनिवेशं वर्धितवन्तः, स्पर्धा च अधिकाधिकं तीव्रा अभवत् प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं कम्पनीभिः सेवागुणवत्तायां निरन्तरं सुधारं कर्तुं परिवहनमार्गाणां परिचालनप्रतिमानानाञ्च अनुकूलनं कर्तुं आवश्यकम् अस्ति ।

एयर एक्स्प्रेस् इत्यस्य विकासेन अर्थव्यवस्थायां अपि गहनः प्रभावः अभवत् । अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति, मालस्य प्रसारणं त्वरितं करोति, उद्यमानाम् अधिकव्यापारावकाशान् च सृजति । तस्मिन् एव काले विमाननरक्षणं, गोदामम् इत्यादीनां सम्बन्धित-उद्योगानाम् अपि विकासं प्रवर्धयति स्म ।

भविष्ये प्रौद्योगिक्याः निरन्तरं नवीनतायाः, विपण्यमागधायां परिवर्तनेन च एयर एक्स्प्रेस् इत्यस्य वृद्धिप्रवृत्तिः निरन्तरं निर्वाहिता भविष्यति इति अपेक्षा अस्ति परन्तु तत्सह, अस्माभिः निरन्तरं आव्हानानां प्रतिक्रियां दातुं, स्थायिविकासं प्राप्तुं च आवश्यकम् |