समाचारं
समाचारं
Home> Industry News> चीनस्य अर्थव्यवस्थायाः उदयः आधुनिकरसदस्य समन्वितः विकासः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं तु द्रुतगत्या आर्थिकवृद्ध्या व्यापारस्य समृद्धिः अनिवार्यतया भविष्यति । चीनस्य विनिर्माण-उद्योगः यथा यथा उन्नयनं नवीनतां च निरन्तरं कुर्वन् अस्ति तथा तथा आन्तरिक-विदेशीय-बाजारेषु विविध-उच्च-मूल्य-वर्धित-उच्च-प्रौद्योगिकी-उत्पादानाम् अधिकाधिकं प्रबलं माङ्गं वर्तते एतेषु उत्पादेषु प्रायः परिवहनस्य समयसापेक्षतायाः सुरक्षायाश्च विषये अत्यन्तं उच्चाः आवश्यकताः भवन्ति, तथा च विमानमालवाहनपरिवहनं द्रुततरं कुशलं च लक्षणं कृत्वा एतस्याः माङ्गल्याः पूर्तये प्राधान्यमार्गः अभवत् यथा, इलेक्ट्रॉनिक-उत्पादाः, जैव-चिकित्सा-उत्पादाः इत्यादयः विमानयान-माध्यमेन अल्पतम-समये स्व-गन्तव्यस्थानेषु वितरितुं शक्यन्ते, येन उत्पादानाम् गुणवत्ता, मूल्यं च प्रभावितं न भवति इति सुनिश्चितं भवति
द्वितीयं, वैश्विक-औद्योगिक-शृङ्खलायां चीनस्य वर्धमान-स्थितिः अपि विमान-परिवहन-मालवाहन-उद्योगस्य तीव्र-विकासं प्रवर्धयति । वैश्वीकरणे अधिकाधिकं परिष्कृतश्रमविभाजनस्य सन्दर्भे चीनदेशः न केवलं महत्त्वपूर्णः उत्पादनमूलः, अपितु प्रमुखः उपभोक्तृदेशः अपि अस्ति प्रसंस्करणाय, संयोजनाय च समये एव बहूनां भागानां कच्चामालस्य च देशे परिवहनं करणीयम्, सम्पन्नं उत्पादं च शीघ्रमेव विश्वस्य सर्वेषु भागेषु प्रेषयितव्यम् हवाईमालवाहनपरिवहनं, स्वस्य कुशलसीमापारपरिवहनक्षमतायाः सह, चीनीयकम्पनीनां कृते वैश्विकप्रतिस्पर्धायां भागं ग्रहीतुं दृढसमर्थनं प्रदाति, आपूर्तिशृङ्खलायाः सुचारुप्रवाहं च सुनिश्चितं करोति
तदतिरिक्तं यथा यथा चीनस्य घरेलुग्राहकविपण्यस्य विस्तारः भवति तथा तथा उपभोक्तृणां उच्चगुणवत्तायुक्तानां ताजानां च उत्पादानाम् आग्रहः क्रमेण वर्धमानः अस्ति । यथा, आयातितानि ताजानि फलानि, समुद्रीभोजनानि, अन्ये ताजानि खाद्यानि च उपभोक्तृमागधां पूरयितुं विमानयानद्वारा शीघ्रमेव घरेलुविपण्ये प्रवेशं कर्तुं शक्नुवन्ति । एतेन न केवलं जनानां जीवनं समृद्धं भवति, अपितु विमानयानस्य, मालवाहनस्य च विकासः अपि अधिकं प्रवर्धितः भवति ।
क्रमेण विमानयानस्य मालवाहन-उद्योगस्य च विकासेन चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्धेः दृढं गारण्टी अपि प्रदत्ता अस्ति । एकः कुशलः रसदव्यवस्था उद्यमस्य परिचालनव्ययस्य न्यूनीकरणे सहायकं भवति तथा च विपण्यप्रतिस्पर्धासु सुधारं करोति । उत्पादानाम् परिवहनसमयं लघु कृत्वा कम्पनयः विपण्यमागधायां शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च उत्पादनविक्रयरणनीतयः समये समायोजितुं शक्नुवन्ति, तस्मात् विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं स्थिरं आर्थिकवृद्धिं च प्रवर्धयितुं शक्नुवन्ति
तत्सह विमानपरिवहन-मालवाहन-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् समन्वित-विकासः अपि चालयितुं शक्यते । यथा - रसदकम्पनीनां, गोदामसुविधानां, प्रसंस्करण-निर्माण-कम्पनीनां इत्यादीनां समूहः प्रायः विमानस्थानकानाम् परितः औद्योगिकसमूहानां निर्माणार्थं एकत्रितः भवति एते औद्योगिकसमूहाः न केवलं बहूनां रोजगारस्य अवसरान् सृजितुं शक्नुवन्ति, अपितु प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च प्रवर्धयितुं शक्नुवन्ति, येन आर्थिक-विकासे नूतन-गति-प्रवेशः भवति |.
संक्षेपेण चीनस्य अर्थव्यवस्थायाः उदयः, विमानयानस्य, मालवाहन-उद्योगस्य च विकासः परस्परं पूरकः अस्ति । भविष्ये यथा यथा चीनस्य अर्थव्यवस्था वर्धते तथा च तस्य औद्योगिकसंरचनायाः अनुकूलनं निरन्तरं भवति तथा तथा विमानयानस्य मालवाहनस्य च उद्योगः अधिकान् अवसरान् आव्हानान् च सम्मुखीकुर्वति। अस्माकं विश्वासस्य कारणं वर्तते यत् निरन्तरं नवीनतायाः अनुकूलनस्य च माध्यमेन चीनस्य आर्थिकविकासस्य मञ्चे विमानपरिवहनं मालवाहक-उद्योगः च अधिका महत्त्वपूर्णां भूमिकां निर्वहति |.