सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य आर्थिकवृद्धेः पृष्ठतः नूतनं परिवहनचालकशक्तिः

चीनस्य आर्थिकवृद्धेः पृष्ठतः नूतनं परिवहनचालकशक्तिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु ई-वाणिज्यस्य प्रबलविकासेन उपभोक्तृणां मालस्य माङ्गल्यं अधिकाधिकं विविधं व्यक्तिगतं च जातम्, येन मालवाहनस्य वेगस्य सटीकतायाश्च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति विमानयानं क्रमेण अनेकानां कम्पनीनां कृते प्रथमः विकल्पः अभवत् यतः तस्य द्रुतगतिः, समये च भवति । ताजाः उत्पादाः उदाहरणरूपेण गृह्यताम्

तस्मिन् एव काले उच्चप्रौद्योगिकी-उद्योगानाम् उदयेन विमानयानस्य नूतनाः अवसराः अपि आगताः । परिशुद्धयन्त्राणि इलेक्ट्रॉनिकयन्त्राणि च इत्यादीनां उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् परिवहनकाले स्पन्दनं, तापमानं, आर्द्रता इत्यादीनां पर्यावरणीयस्थितीनां विषये अत्यन्तं कठोरता भवति एतेषां उच्चमूल्यकवस्तूनाम् सुरक्षितं आगमनं सुनिश्चित्य विमानयानं तुल्यकालिकं स्थिरं नियन्त्रणीयं च वातावरणं प्रदातुं शक्नोति । एतेन न केवलं उद्यमानाम् विपण्यप्रतिस्पर्धां वर्धयितुं साहाय्यं भवति, अपितु वैश्विक उच्चप्रौद्योगिकी-उद्योगे चीनस्य विकासाय दृढं गारण्टी अपि प्राप्यते

अधिकस्थूलदृष्ट्या क्षेत्रीय अर्थव्यवस्थानां समन्वितविकासाय विमानयानस्य अपि महत् महत्त्वम् अस्ति । चीनदेशे केचन दूरस्थक्षेत्राणि अद्वितीयसम्पदां समृद्धानि सन्ति, परन्तु असुविधाजनकयानस्य कारणात् तेषां आर्थिकक्षमता दीर्घकालं यावत् पूर्णतया न मुक्ता विमानयानस्य उद्भवेन भौगोलिकप्रतिबन्धाः भङ्गाः अभवन्, येन एतेभ्यः क्षेत्रेभ्यः विशेषोत्पादाः शीघ्रमेव राष्ट्रिय-वैश्विक-विपण्येषु अपि प्रवेशं कर्तुं शक्नुवन्ति, अतः स्थानीय-अर्थव्यवस्थानां विकासः चालितः, क्षेत्राणां मध्ये अन्तरं संकुचितं च

तदतिरिक्तं विमानयानस्य विकासेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत् । प्रायः विमानस्थानकानाम् परितः रसदपार्काः, प्रसंस्करणविनिर्माणाधाराः इत्यादयः औद्योगिकसमूहाः निर्मीयन्ते, येन बहूनां रोजगारस्य अवसराः सृज्यन्ते न केवलं, विमानयानस्य कुशलसञ्चालनेन वित्त, बीमा, सूचनासेवा इत्यादीनां आधुनिकसेवाउद्योगानाम् विकासः अपि प्रवर्धितः, येन चीनस्य औद्योगिकसंरचनायाः अधिकं अनुकूलनं जातम्

परन्तु विमानयानेन बहवः लाभाः भवन्ति चेदपि तस्य समक्षं केचन आव्हानाः अपि सन्ति । प्रथमं व्ययः । अन्येषां परिवहनविधानानां तुलने विमानयानं तुल्यकालिकरूपेण महत् भवति, यत् केषाञ्चन मूल्यसंवेदनशीलानाम् मालवाहनानां कृते सीमितकारकं भवितुम् अर्हति । द्वितीयं, विमानयानस्य क्षमता सीमितं भवति, तथा च शिखरकालेषु क्षमता कठिना भवितुम् अर्हति । अपि च, विमानयानं मौसमादिषु प्राकृतिकपरिस्थितौ बहुधा निर्भरं भवति, दुर्गतेः कारणात् विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति ।

एतेषां आव्हानानां सामना कर्तुं चीनसर्वकारः उद्यमाः च उपायानां श्रृङ्खलां कृतवन्तः । सर्वकारेण विमानसंरचनायाः निवेशः वर्धितः, विमानस्थानकानि निर्मिताः, विस्तारिताः च, विमानस्थानकस्य वाहनक्षमतायां च सुधारः कृतः । तस्मिन् एव काले कम्पनयः निरन्तरं परिचालनप्रक्रियाणां अनुकूलनं कुर्वन्ति, परिवहनदक्षतायां सुधारं कुर्वन्ति, व्ययस्य न्यूनीकरणं च कुर्वन्ति । तदतिरिक्तं व्यापकबहुविधपरिवहनव्यवस्थां निर्मातुं अन्यैः परिवहनविधैः सह सम्पर्कं समन्वयं च सुदृढं करणं अपर्याप्तवायुपरिवहनक्षमतायाः उच्चव्ययस्य च समस्यायाः समाधानस्य अपि प्रभावी उपायः अस्ति

भविष्यं दृष्ट्वा प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च चीनस्य आर्थिकविकासस्य प्रवर्धनार्थं विमानयानस्य भूमिका अधिकाधिकं महत्त्वपूर्णा भविष्यति। अस्माकं विश्वासस्य कारणं वर्तते यत् सर्वकारस्य, उद्यमानाम्, समाजस्य सर्वेषां क्षेत्राणां च संयुक्तप्रयत्नेन विमानयानं निरन्तरं कष्टानि अतिक्रम्य चीनीय-अर्थव्यवस्थायाः निरन्तर-वृद्धौ दृढतरं गतिं प्रविशति |.