समाचारं
समाचारं
Home> Industry News> विमानपरिवहनं मालवाहनं च : आर्थिकविकासाय नूतनं इञ्जिनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमालवाहनपरिवहनस्य द्रुतगतिः, उच्चदक्षतायाः च महत्त्वपूर्णाः लाभाः सन्ति । केषाञ्चन उच्चमूल्यानां, समय-संवेदनशीलानाम् वस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, ताजानां खाद्यानां इत्यादीनां कृते, विमानयानं सुनिश्चितं कर्तुं शक्नोति यत् ते अल्पतम-समये एव स्वगन्तव्यस्थानं प्राप्नुवन्ति, येन सूची-व्ययस्य, विपण्य-जोखिमस्य च न्यूनीकरणं भवति
तत्सह विमानयानस्य मालवाहनस्य च विकासेन सम्बन्धित-उद्योगानाम् उन्नयनं नवीनीकरणं च प्रवर्धितम् अस्ति । वायुमालस्य माङ्गं पूर्तयितुं रसदकम्पनयः स्वस्य तकनीकीस्तरं सेवागुणवत्तां च निरन्तरं सुधारयन्ति, रसदसूचनाकरणस्य गुप्तचरस्य च विकासं प्रवर्धयन्ति यथा, उन्नतमालनिरीक्षणप्रणालीनां उपयोगेन ग्राहकाः मालस्य परिवहनस्य स्थितिं वास्तविकसमये अवगन्तुं शक्नुवन्ति, येन परिवहनस्य पारदर्शिता, नियन्त्रणक्षमता च वर्धते
तदतिरिक्तं विमानमालपरिवहनेन विमानस्थानकस्य परितः क्षेत्राणां आर्थिकविकासः अपि भवति । विमानस्थानकस्य परितः औद्योगिकसमूहानां श्रृङ्खला निर्मितवती अस्ति, यत्र गोदामम्, प्रसंस्करणं, वितरणम् इत्यादयः सन्ति, येन बहूनां रोजगारस्य अवसराः सृज्यन्ते अपि च, एतेषु क्षेत्रेषु आधारभूतसंरचनायाः निरन्तरं सुधारः कृतः, परिवहनं, संचारः, अन्ये च परिस्थितयः अधिकाधिकं श्रेष्ठाः अभवन्, येन अधिकानि उद्यमाः निवेशाः च अधिकं आकृष्टाः अभवन्
परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चपरिवहनव्ययः अस्य व्यापकप्रयोगं सीमितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । अन्येभ्यः परिवहनविधेभ्यः अपेक्षया वायुमालवाहनं महत्तरं भवति, यत् केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् कृते उपयुक्तं न भवेत् । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, चरमऋतुषु विशेषपरिस्थितौ वा मालस्य पश्चात्तापः भवितुम् अर्हति ।
एतेषां आव्हानानां निवारणाय उद्योगे सर्वे पक्षाः सक्रियरूपेण समाधानस्य अन्वेषणं कुर्वन्ति । एकतः विमानसेवाः, रसदकम्पनयः च मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कृत्वा व्ययस्य न्यूनीकरणं कुर्वन्ति, अपरतः बहुविधपरिवहनं प्राप्तुं परिवहनदक्षतां च सुधारयितुम् अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कुर्वन्ति;
नीतिदृष्ट्या विमानयानस्य मालवाहनस्य च समर्थनं सर्वकारः अपि वर्धयति । विमानमालवाहनव्यापारस्य विकासाय उद्यमानाम् प्रोत्साहनार्थं प्राधान्यनीतीनां श्रृङ्खला प्रवर्तिता अस्ति, तथैव विमानयानस्य मालवाहनस्य च उत्तमविकासवातावरणं निर्मातुं विमानस्थानकनिर्माणं वायुक्षेत्रप्रबन्धनं च सुदृढं भवति
संक्षेपेण, आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुयानमालवाहनस्य आर्थिकविकासस्य प्रवर्धने औद्योगिक उन्नयनस्य च प्रवर्धने अधिकाधिकं महत्त्वपूर्णा भूमिका भवति यद्यपि अद्यापि काश्चन समस्याः आव्हानानि च सन्ति तथापि प्रौद्योगिक्याः नीतिसमर्थनस्य च उन्नतिं कृत्वा तस्य भविष्यस्य विकासस्य सम्भावना अतीव विस्तृता भविष्यति इति मम विश्वासः अस्ति।