सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य सम्भाव्यं एकीकरणं तथा च पेरिस ओलम्पिकक्रीडायाः स्थायिविकासः

पेरिस ओलम्पिकक्रीडायाः ई-वाणिज्यस्य द्रुतवितरणस्य सम्भाव्यं एकीकरणं च स्थायिविकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणं यद्यपि जनानां उपभोगस्य आवश्यकतां पूरयति तथापि पर्यावरणीयसंसाधनसमस्यानां श्रृङ्खलां अपि आनयति । परिवहनकाले पैकेजिंग्-सामग्री-अपशिष्टस्य बृहत् परिमाणेन ऊर्जायाः उपभोगः च पर्यावरणस्य उपरि किञ्चित् दबावं जनयति ।

कार्बन उत्सर्जनस्य पर्यावरणीयप्रभावस्य च न्यूनीकरणाय विद्यमानस्थलानां अस्थायीसुविधानां च उपयोगेन पेरिसक्रीडा अन्यक्षेत्राणां कृते बहुमूल्यं पाठं प्रदाति ई-वाणिज्यस्य द्रुतवितरणार्थं वयं तस्मात् प्रेरणाम् अपि प्राप्तुं शक्नुमः। यथा, एक्स्प्रेस् पैकेजिंग् इत्यस्य डिजाइनं अनुकूलितं कुर्वन्तु तथा च अनावश्यकपैकेजिंग अपशिष्टं न्यूनीकर्तुं पर्यावरणस्य अनुकूलानां अपघटनीयसामग्रीणां उपयोगं कुर्वन्तु । तस्मिन् एव काले परिवहनदक्षतां वर्धयितुं ऊर्जायाः उपभोगं न्यूनीकर्तुं च द्रुतपरिवहनमार्गाणां तर्कसंगतरूपेण योजनां कुर्वन्तु ।

तदतिरिक्तं ई-वाणिज्य-मञ्चाः, एक्स्प्रेस्-वितरण-कम्पनयः च सहकार्यं सुदृढं कर्तुं शक्नुवन्ति, संयुक्तरूपेण च स्थायिविकासं प्रवर्धयितुं शक्नुवन्ति । यथा, हरितरसदगठबन्धनं स्थापयन्तु, एकीकृतपर्यावरणसंरक्षणमानकानां विनिर्देशानां च निर्माणं कुर्वन्तु, सम्पूर्णस्य उद्योगस्य हरितरूपान्तरणस्य प्रवर्धनं च कुर्वन्तु बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः उत्पादस्य माङ्गल्याः सटीकरूपेण पूर्वानुमानं कर्तुं तथा च इन्वेण्ट्री-पश्चात्तापं न्यूनीकर्तुं शक्यते, येन रसद-व्ययस्य पर्यावरण-प्रभावस्य च न्यूनीकरणं भवति

संक्षेपेण, पेरिस् ओलम्पिकक्रीडायाः स्थायिविकासस्य अवधारणा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते चिन्तनस्य, सुधारस्य च दिशां प्रदाति स्वस्य सफलानुभवस्य आकर्षणेन ई-वाणिज्य-एक्सप्रेस्-वितरणं स्वस्य सामाजिक-दायित्वं उत्तमरीत्या निर्वहति, पर्यावरण-संरक्षणे च सकारात्मकं योगदानं दातुं शक्नोति, तथैव स्वस्य विकासं च प्राप्नुयात् इति अपेक्षा अस्ति