समाचारं
समाचारं
Home> उद्योगसमाचारः> सार्वजनिकधोखाधड़ीविरोधीजागरूकतायाः सीमापाररसदसेवानां च सुधारस्य सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अर्थव्यवस्थायाः विकासेन अन्तर्जालस्य लोकप्रियतायाः च कारणेन सीमापारं ई-वाणिज्यस्य तीव्रगत्या वृद्धिः अभवत्, विदेशेषु द्रुतवितरणसेवाः अधिकाधिकं प्रचलिताः अभवन् परन्तु एषा प्रक्रिया अनेके धोखाधड़ीजोखिमाः अपि जनयति । केचन अपराधिनः विदेशेषु द्रुतवितरणप्रक्रियाणां जटिलतायाः सूचनाविषमतायाश्च लाभं गृहीत्वा विविधानि घोटालानि स्थापयन्ति ।
यथा, ते कूरियरस्य अनुकरणं कृत्वा दावान् कुर्वन्ति यत् संकुलानाम् अतिरिक्तशुल्कं वितरितुं आवश्यकं भवति; एतानि धोखाधड़ी-विधयः न केवलं जनसामान्यं प्रति आर्थिकहानिम् आनयन्ति, अपितु सीमापार-रसद-सेवासु जनानां विश्वासं गम्भीररूपेण प्रभावितयन्ति ।
एतस्याः स्थितिः निबद्धुं प्रासंगिकविभागैः उपायानां श्रृङ्खला कृता अस्ति । धोखाधड़ीविरोधी प्रचारं जनसामान्यं प्रति शिक्षां च सुदृढं कुर्वन्तु, जनानां सतर्कतायां, परिचयक्षमतायां च सुधारं कुर्वन्तु। सामाजिकमाध्यमेन, सामुदायिकप्रचारः, विद्यालयशिक्षा इत्यादिभिः विभिन्नचैनेल्-माध्यमेन विदेशेषु सामान्याः एक्स्प्रेस्-धोखाधड़ी-विधयः, निवारण-विधयः च जनसामान्यं प्रति लोकप्रियाः भवन्ति
तत्सह सीमापारं रसद-उद्योगस्य पर्यवेक्षणं सुदृढं भविष्यति। एक्स्प्रेस् डिलिवरी कम्पनीभ्यः कानूनानां नियमानाञ्च सख्यं पालनम्, एक्सप्रेस् डिलिवरी सूचनानां रक्षणं सुदृढं कर्तुं, उपयोक्तृसूचनायाः लीकेजं निवारयितुं च आवश्यकम् अस्ति विपणस्य सामान्यव्यवस्थां निर्वाहयितुम् नियमानाम् उल्लङ्घनं कुर्वन्तः उद्यमाः कठोरदण्डाः प्रदत्ताः भविष्यन्ति।
जनसामान्यस्य अपि निवारणविषये जागरूकता वर्धयितुं आवश्यकता वर्तते। विदेशेषु द्रुतवितरणं प्राप्य भवद्भिः द्रुतवितरणसूचनायाः प्रामाणिकता सावधानीपूर्वकं सत्यापितव्या। अपरिचितजनानाम् आह्वानं पाठसन्देशं च सहजतया न विश्वसन्तु, अज्ञातलिङ्केषु इच्छानुसारं क्लिक् न कुर्वन्तु । यदि भवान् किमपि संदिग्धं परिस्थितिं प्राप्नोति तर्हि कृपया समये एव सत्यापनार्थं कूरियरकम्पनीं वा प्रासंगिकविभागैः वा सम्पर्कं कुर्वन्तु।
संक्षेपेण वक्तुं शक्यते यत्, सार्वजनिक-धोखाधड़ी-विरोधी-जागरूकतायाः सुधारः सीमापार-रसद-सेवानां स्वस्थ-विकासेन सह निकटतया सम्बद्धः अस्ति । सर्वेषां पक्षानाम् संयुक्तप्रयत्नेन एव वयं धोखाधड़ीयाः जोखिमं प्रभावीरूपेण निवारयितुं, जनस्य वैध-अधिकारस्य हितस्य च रक्षणं कर्तुं, सीमापार-रसद-उद्योगस्य निरन्तर-समृद्धिं च प्रवर्धयितुं शक्नुमः |.