समाचारं
समाचारं
Home> Industry News> "आधुनिक रसदस्य सूचनासंसाधनस्य च एकीकरणम् : नवीनपरिवर्तनानि अवसरानि च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसद-उद्योगस्य कुशल-सञ्चालनं समीचीन-सूचना-सञ्चार-प्रक्रियाकरणयोः उपरि निर्भरं भवति । परिवहनविधिं उदाहरणरूपेण गृहीत्वा रेलमार्गपरिवहनार्थं समीचीनमालनिर्धारणसूचना आवश्यकी भवति, यदा तु मार्गपरिवहनार्थं वास्तविकसमयमार्गस्थितीनां वाहनस्थानदत्तांशस्य च आवश्यकता भवति अस्याः सूचनायाः प्रभावी अधिग्रहणं संसाधनं च रसदपरिवहनस्य कार्यक्षमतायाः व्ययस्य च प्रत्यक्षतया सम्बद्धम् अस्ति ।
सूचनासंसाधनक्षेत्रे विविधाः नवीनाः प्रौद्योगिकयः निरन्तरं उद्भवन्ति । उदाहरणार्थं, बृहत् आँकडा विश्लेषणं गभीररूपेण रसददत्तांशस्य विशालमात्रायां खननं कर्तुं शक्नोति, येन कम्पनीभ्यः परिवहनमार्गस्य अनुकूलनार्थं, विपण्यमागधायाः पूर्वानुमानं च कर्तुं साहाय्यं भवति । कृत्रिमबुद्धिप्रौद्योगिकी स्वचालित-आदेश-प्रक्रियाकरणं, सूची-प्रबन्धनं च साकारं कर्तुं शक्नोति, येन कार्यदक्षतायां बहुधा सुधारः भवति ।
अस्माकं चिन्ताविषये प्रत्यागत्य विमानयानव्यवस्था रसदक्षेत्रस्य महत्त्वपूर्णः भागः अस्ति, उन्नतसूचनाप्रक्रियाविधिभिः सह तस्य संयोजनस्य महत्त्वम् अपि अधिकम् अस्ति सूचनाप्रक्रियाप्रौद्योगिक्याः प्रगतेः कारणात् विमानपरिवहनं मालवाहकनिरीक्षणे, उड्डयननिर्धारणे च अधिकं सटीकं कुशलं च प्रबन्धनं प्राप्तुं समर्थं जातम्
मालवस्तुनिरीक्षणस्य दृष्ट्या इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः माध्यमेन मालस्य उपरि संवेदकाः वास्तविकसमये रसदकम्पनीभ्यः ग्राहकेभ्यः च स्थानं, तापमानं, आर्द्रता इत्यादीनां सूचनानां प्रसारणं कर्तुं शक्नुवन्ति एतेन न केवलं ग्राहकाः कदापि स्वस्य मालस्य परिवहनस्य स्थितिं ज्ञातुं शक्नुवन्ति, सेवानां पारदर्शितां सन्तुष्टिं च वर्धयन्ति, अपितु कम्पनीभ्यः समस्यानां समये एव ज्ञापनं कर्तुं, सुरक्षां समये आगमनं च सुनिश्चित्य उपायान् कर्तुं च सहायकं भवति वस्तुनि।
विमानयानस्य समयनिर्धारणं विमानयानस्य प्रमुखपक्षेषु अन्यतमम् अस्ति । उन्नतसूचनाप्रणालीनां साहाय्येन विमानसेवाः मौसमपरिवर्तनस्य, यात्रिकप्रवाहस्य इत्यादीनां कारकानाम् आधारेण विमानयोजनानां शीघ्रं समायोजनं कर्तुं शक्नुवन्ति । एतेन न केवलं विमानविलम्बः रद्दीकरणं च न्यूनीकरोति तथा च परिचालनदक्षतायां सुधारः भवति, अपितु विपण्यमागधाः अपि उत्तमरीत्या पूर्यन्ते, प्रतिस्पर्धा च वर्धते
तदतिरिक्तं सूचनाप्रक्रियाप्रौद्योगिकी वायुयानयानस्य कृते बुद्धिमान् गोदामप्रबन्धनम् अपि आनयति । स्वचालितगोदामसाधनानाम् बुद्धिमान् सूचीप्रणालीनां च माध्यमेन मालस्य भण्डारणं, क्रमणं, प्रवेशनिर्गमनं च अधिकं कुशलं सटीकं च जातम्, येन विमानस्थानकगोदामे मालस्य वाससमयः बहु लघुः अभवत्, गोदामव्ययस्य न्यूनता च अभवत्
परन्तु एषः संयोजनः सुचारुरूपेण नौकायानं न कृतवान् । सूचनासुरक्षाविषयाणि महत्त्वपूर्णेषु आव्हानेषु अन्यतमम् अस्ति । यथा यथा रसददत्तांशस्य बृहत् परिमाणं डिजिटाइज्ड्, नेटवर्क् च भवति तथा तथा दत्तांशस्य लीकेजस्य जोखिमः अपि वर्धते । एकदा ग्राहकसूचना, मालवाहनमार्गाः इत्यादयः संवेदनशीलाः आँकडा: लीक् भवन्ति तदा उद्यमानाम् ग्राहकानाञ्च महती हानि: भविष्यति। अतः सूचनासुरक्षासंरक्षणं सुदृढं करणं तथा च आँकडासुरक्षां सुनिश्चित्य एन्क्रिप्शनप्रौद्योगिकी, परिचयसत्यापनम् इत्यादीनां साधनानां उपयोगः च एतादृशाः विषयाः सन्ति येषां सूचनाप्रवर्धनकाले विमानपरिवहनकम्पनीभिः महत् महत्त्वं दातव्यम्।
तत्सह नूतनप्रौद्योगिकीनां प्रयोगः अपि अभ्यासकानां गुणवत्तायाः उच्चतराः आवश्यकताः अग्रे स्थापयन्ति । तेषां न केवलं पारम्परिकरसदव्यापारज्ञानस्य आवश्यकता वर्तते, अपितु सूचनाप्रक्रियाप्रौद्योगिक्याः, आँकडाविश्लेषणक्षमतायाः च निपुणता आवश्यकी अस्ति । एतदर्थं उद्यमानाम् प्रशिक्षणप्रयत्नाः वर्धयितुं, उद्योगस्य विकासस्य परिवर्तनस्य च अनुकूलतायै कर्मचारिणां समग्रगुणवत्तायां सुधारः करणीयः अस्ति ।
सारांशेन वक्तुं शक्यते यत् सूचनाप्रक्रियाप्रौद्योगिक्याः विकासेन विमानयानस्य कृते विशालाः अवसराः, आव्हानानि च आगतानि सन्ति । परिवर्तनं सक्रियरूपेण आलिंग्य, नवीनप्रौद्योगिकीनां लाभस्य पूर्णं उपयोगं कृत्वा, व्यावसायिकप्रक्रियाणां प्रबन्धनपद्धतीनां च निरन्तरं अनुकूलनं कृत्वा एव विमानपरिवहनकम्पनयः भयंकरबाजारप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुवन्ति, स्थायिविकासं च प्राप्तुं शक्नुवन्ति