समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा सततविकासयोः सम्भाव्यसम्बन्धाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस् परिवहनेन बहु ऊर्जायाः उपभोगः भवति, यस्य पर्यावरणस्य उपरि निश्चितः प्रभावः अनिवार्यतया भवति । यथा, विमानस्य इन्धनस्य उपभोगेन ग्रीनहाउस-वायुः बृहत् परिमाणेन मुक्तः भवति, येन वैश्विकजलवायुपरिवर्तनं अधिकं भवति । तस्मिन् एव काले विमान-एक्सप्रेस्-मेलस्य वृद्ध्या विमानस्थानकस्य भीडः, व्यस्तमार्गाः च समाविष्टाः रसद-दबावः अपि आगताः ।
परन्तु अन्यतरे एयरएक्स्प्रेस् उद्योगः अपि सक्रियरूपेण स्थायिविकासस्य उपायान् अन्विष्यति । केचन कम्पनयः ऊर्जा-उपभोगं कार्बन-उत्सर्जनं च न्यूनीकर्तुं अधिक-ऊर्जा-कुशल-विमानं, अनुकूलित-मार्ग-नियोजनं च स्वीकुर्वितुं आरभन्ते ।
तदतिरिक्तं रसदक्षेत्रे स्थायिविकासस्य अवधारणायाः प्रचारेन एयरएक्स्प्रेस्-उद्योगः अपि पैकेजिंग्-सामग्रीणां चयनं पुनःप्रयोगं च कर्तुं प्रेरितवान् अत्यधिकपैकेजिंग् न्यूनीकर्तुं पर्यावरणसौहृदसामग्रीणां उपयोगेन न केवलं व्ययस्य न्यूनीकरणं कर्तुं शक्यते अपितु पर्यावरणस्य क्षतिः न्यूनीकर्तुं शक्यते ।
अपि च, प्रौद्योगिकीप्रगतिः एयरएक्स्प्रेस् इत्यस्य स्थायिविकासाय समर्थनं ददाति । यथा, बुद्धिमान् रसदप्रबन्धनप्रणाल्याः परिवहनमार्गाणां मालभारस्य च अधिकसटीकतया योजनां कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं, अनावश्यकविमानयानस्य ऊर्जायाः अपव्ययस्य च न्यूनीकरणं कर्तुं शक्यते
भविष्ये पर्यावरणजागरूकतायाः निरन्तरसुधारेन, अधिकाधिकं कठोरविनियमानाम् च कारणेन एयरएक्स्प्रेस्-उद्योगः अधिकदबावानां, आव्हानानां च सामनां करिष्यति, परन्तु अधिकाधिकावकाशानां, नवीनतानां च आरम्भं करिष्यति |. सक्रियरूपेण स्थायिविकासस्य अनुकूलनं कृत्वा एव वयं विपण्यप्रतिस्पर्धायां पदस्थानं प्राप्तुं दीर्घकालीनविकासं समृद्धिं च प्राप्तुं शक्नुमः।
संक्षेपेण, कुशलसेवानां अनुसरणं कुर्वन् वायु-एक्सप्रेस्-उद्योगेन स्थायिविकासे ध्यानं दातव्यं तथा च प्रौद्योगिकी-नवीनीकरणेन, नीति-मार्गदर्शनेन, निगम-आत्म-अनुशासनेन च आर्थिक-पर्यावरण-लाभानां विजय-विजय-स्थितिः प्राप्तव्या |.