समाचारं
समाचारं
Home> उद्योग समाचार> सार्वजनिक परिवहन परिवर्तन के सन्दर्भ में नवीन रसद प्रवृत्तियाँ
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य प्रफुल्लितविकासेन सह रसदस्य परिवहनस्य च मागः दिने दिने वर्धमानः अस्ति । अनेकेषु रसदविधिषु विमानयानं द्रुतगतिना, कुशलतया च लक्षणानाम् कारणात् जनानां समयसापेक्षतायाः आवश्यकतानां पूर्तये महत्त्वपूर्णं साधनं जातम् यद्यपि विमानयानस्य व्ययः अधिकः भवति तथापि केषाञ्चन उच्चमूल्यानां, तात्कालिकवस्तूनाम्, यथा चिकित्सासामग्री, ताजाः आहारः इत्यादीनां कृते तस्य लाभाः अपूरणीयाः सन्ति ।
विमानयानस्य विकासेन तत्सम्बद्धानां आधारभूतसंरचनानां निर्माणमपि प्रवर्धितम् अस्ति । धावनमार्गक्षमतायां, टर्मिनलसेवाक्षमतायां च उन्नयनार्थं विभिन्नाः प्रदेशाः विमानस्थानकानाम् विस्तारं कुर्वन्ति । तत्सह विमानयानस्य सुरक्षां कार्यक्षमतां च सुनिश्चित्य उन्नतयानव्यवस्थाः, मौसमविज्ञाननिरीक्षणसाधनाः इत्यादयः अपि निरन्तरं प्रयोगे स्थापिताः भवन्ति
तथापि विमानयानव्यवस्था सिद्धा नास्ति । अस्य उच्च ऊर्जा-उपभोगः, पर्यावरणस्य उपरि प्रभावः च सर्वदा महती चिन्ताजनकाः विषयाः सन्ति । पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन सह विमानयानस्य कार्बन उत्सर्जनं कथं न्यूनीकर्तुं शक्यते इति उद्योगस्य विकासे महत्त्वपूर्णः विषयः अभवत् केचन विमानसेवाः नूतनानां इन्धनानाम् उपयोगं कर्तुं आरभन्ते, पर्यावरणक्षतिं न्यूनीकर्तुं अधिक ऊर्जा-कुशल-विमानानाम् विकासं कर्तुं आरभन्ते ।
सार्वजनिकयानव्यवस्थायाः उपयोगाय पेरिस-ओलम्पिक-क्रीडायाः कदमः प्रति प्रत्यागत्य एतेन रसद-उद्योगाय किञ्चित् प्रेरणा प्राप्ता । प्रथमं, कुशलनियोजनं समन्वयं च महत्त्वपूर्णम् अस्ति। मार्गानाम् परिवहनपद्धतीनां च तर्कसंगतरूपेण योजनां कृत्वा परिवहनदक्षतायां सुधारः, संसाधनानाम् अपव्ययस्य न्यूनीकरणं च कर्तुं शक्यते । द्वितीयं, अस्माभिः पर्यावरणसंरक्षणस्य अवधारणायां ध्यानं दातव्यं, रसद-उद्योगस्य विकासं हरित-स्थायि-दिशि प्रवर्धनीयम् |.
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत् रसद-उद्योगे अधिकानि परिवर्तनानि आगमिष्यन्ति इति अपेक्षा अस्ति । ड्रोनवितरणं बुद्धिमान् गोदामम् इत्यादीनां उदयमानप्रौद्योगिकीनां प्रयोगेन रसदस्य कार्यक्षमतायाः सेवागुणवत्तायां च अधिकं सुधारः भविष्यति। अस्मिन् क्रमे वेगस्य, व्ययस्य, पर्यावरणसंरक्षणस्य च सम्बन्धस्य सन्तुलनं कथं करणीयम् इति उद्योगस्य स्थायिविकासस्य कुञ्जी भविष्यति ।
संक्षेपेण, सार्वजनिकयानस्य क्षेत्रे परिवर्तनेन रसद-उद्योगाय सन्दर्भः, चिन्तनस्य दिशा च प्राप्यते ।