सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> नवयुगे रसदस्य कानूनी दायित्वस्य च परस्परं गूंथनम्

नूतनयुगे रसदस्य कानूनीदायित्वस्य च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगस्य तीव्र-विकासः कुशल-परिवहन-विधिभ्यः अविभाज्यः अस्ति । विमानयानं उदाहरणरूपेण गृह्यताम्, अस्य द्रुतवेगस्य विस्तृतव्याप्तेः च लाभाः सन्ति । परन्तु विमानयानव्यवस्थायां द्रुतवाहनानां प्रसंस्करणं वितरणं च अनेकानि आव्हानानि सम्मुखीभवन्ति ।

रसदक्षेत्रे दूरसञ्चारकम्पनीनां भूमिकां न्यूनीकर्तुं न शक्यते। समीचीन-रसद-निर्धारणाय सूचनानां द्रुत-सञ्चारः महत्त्वपूर्णः अस्ति । उन्नतसञ्चारप्रौद्योगिक्याः माध्यमेन रसदकम्पनयः वास्तविकसमये द्रुतप्रवाहस्य स्थानं स्थितिं च ग्रहीतुं शक्नुवन्ति । परन्तु तस्मिन् एव काले दूरसञ्चारजालस्य धोखाधड़ी अपि रसदस्य सम्भाव्यजोखिमान् आनयति ।

रसदक्षेत्रे वित्तीयसंस्थानां सहभागिता उपेक्षितुं न शक्यते। रसदसञ्चालने धनस्य प्रवाहः प्रमुखकडिषु अन्यतमः अस्ति । परन्तु वित्तीयक्षेत्रे जोखिमनियन्त्रणस्य आवश्यकतानां प्रभावः रसदकम्पनीनां पूंजीप्रवाहस्य उपरि भवितुम् अर्हति ।

सामाजिकनिष्पक्षतां व्यवस्थां च निर्वाहयितुम् उद्दिश्य दूरसञ्चारकम्पनीनां वित्तीयसंस्थानां च स्पष्टदायित्वं कानूनस्य अस्ति । रसद-उद्योगस्य स्वस्थविकासाय एतस्य महत्त्वम् अस्ति । आन्तरिकप्रबन्धनस्य जोखिमनियन्त्रणस्य च सुदृढीकरणेन रसदसेवानां गुणवत्तायां सुरक्षायां च सुधारः भवितुम् अर्हति ।

संक्षेपेण वक्तुं शक्यते यत् रसद-उद्योगः, दूरसञ्चार-कम्पनयः, वित्तीय-संस्थाः च परस्परं सम्बद्धाः सन्ति, कानूनी-विनियमानाम् अन्तर्गतं परस्परं प्रभावं च कुर्वन्ति । कानूनी आवश्यकतानां संयुक्तरूपेण अनुपालनेन एव वयं साधारणविकासं प्राप्तुं सामाजिक-आर्थिक-समृद्धौ अधिकं योगदानं दातुं शक्नुमः |