सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> संयुक्तराज्ये चीनीय उद्यमानाम् विपण्यविस्तारः नवीनउद्योगचुनौत्यं च

अमेरिकी-विपण्ये चीनीय-कम्पनीनां विस्तारः, नूतन-उद्योग-चुनौत्यं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे अन्तर्राष्ट्रीयव्यापारस्य परिदृश्यं निरन्तरं परिवर्तमानं वर्तते, स्पर्धा च अधिकाधिकं तीव्रा भवति । चीनदेशस्य कम्पनयः अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं बहु परिश्रमं कुर्वन्ति, अमेरिकीविपण्यं च महत्त्वपूर्णलक्ष्येषु अन्यतमत्वेन अनेकेषां चीनीयकम्पनीनां ध्यानं आकर्षितवान् परन्तु 5. विधेयकस्य उद्भवेन स्थितिः जटिला भवति। अस्य विधेयकस्य प्रासंगिकप्रावधानानाम् कारणेन चीनीयकम्पनयः विपण्यप्रवेशस्य परिचालनव्ययस्य च दृष्ट्या नूतनानां कष्टानां सामना कर्तुं शक्नुवन्ति। यथा, केषुचित् उद्योगेषु चीनीयकम्पनीभ्यः अधिककठोरानुमोदनप्रक्रियाणां सामना कर्तुं आवश्यकता भवितुम् अर्हति, समयः, पूंजीव्ययः च वर्धते ।

तत्सह, एतस्य सम्बन्धित-उद्योगशृङ्खलासु अपि श्रृङ्खला-प्रतिक्रिया अभवत् । अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये सहकार्यं प्रभावितं भवितुम् अर्हति, आपूर्तिशृङ्खलायाः स्थिरतायाः च परीक्षणानाम् सामना भवति । चीनीय-उद्यमानां कृते एतादृशेषु आव्हानेषु प्रतिस्पर्धां कथं निर्वाहयितुम्, तेषां विकास-रणनीतीनां अनुकूलनं च कथं करणीयम् इति प्रमुखः विषयः अभवत् ।

अस्मिन् सन्दर्भे उद्योगस्य अन्तः नवीनता विशेषतया महत्त्वपूर्णा भवति । उच्चतरविपण्यमानकानां पूर्तये कम्पनीनां अनुसंधानविकासे निवेशं वर्धयितुं उत्पादानाम् सेवानां च गुणवत्तायां सुधारः करणीयः। तस्मिन् एव काले वयं स्थानीयकम्पनीभिः सह सहकार्यं सुदृढं करिष्यामः तथा च भागिनानां संसाधनानाम् अनुभवानां च उपयोगं कृत्वा विपण्यविकासस्य जोखिमान् न्यूनीकरिष्यामः।

तदतिरिक्तं सर्वकारस्य उद्योगसङ्घस्य च सक्रियभूमिका भवितुमर्हति। कूटनीतिकमार्गेण, व्यापारवार्तालापेन च कम्पनीनां कृते अधिकानि अनुकूलानि परिस्थितयः सर्वकारः अन्वेष्टुं शक्नोति । उद्योगसङ्घः सूचनासमर्थनं दातुं, आदानप्रदानक्रियाकलापानाम् आयोजनं कर्तुं, उद्यमानाम् मध्ये अनुभवसाझेदारीम्, सहकार्यं च प्रवर्धयितुं च शक्नुवन्ति ।

अन्तर्राष्ट्रीय द्रुतवितरणस्य क्षेत्रे प्रत्यागत्य, यद्यपि तस्य प्रत्यक्षसम्बन्धः 5. विधेयकेन सह न दृश्यते, तथापि वस्तुतः अविच्छिन्नरूपेण सम्बद्धम् अस्ति। अन्तर्राष्ट्रीयव्यापारे अन्तर्राष्ट्रीय द्रुतवितरणं महत्त्वपूर्णं कडिः अस्ति, तस्य कार्यक्षमता, व्ययः च उद्यमानाम् संचालनं प्रत्यक्षतया प्रभावितं करोति । 5. अधिनियमस्य प्रभावेण अमेरिकीबाजारे चीनीयकम्पनीनां व्यावसायिकमात्रायां परिवर्तनं भवितुम् अर्हति, यस्य प्रभावः अन्तर्राष्ट्रीयत्वरितवितरणस्य माङ्गल्याः प्रतिरूपे च भविष्यति। यथा, व्यावसायिकमात्रायां न्यूनतायाः कारणेन अन्तर्राष्ट्रीय-द्रुत-वितरण-कम्पनयः मार्गान् परिवहनक्षमतां च समायोजयितुं शक्नुवन्ति, येन द्रुत-वितरणस्य समय-समयः, व्ययः च अधिकं प्रभावितः भवति

संक्षेपेण, चीनीयकम्पनयः अमेरिकीविपण्ये विस्तारं कुर्वन्तः ये आव्हानाः सम्मुखीभवन्ति, ते जटिलाः विविधाः च सन्ति, येषु समाधानं अन्वेष्टुं, स्थायिविकासं प्राप्तुं च कम्पनीभिः, सर्वकारैः, उद्योगपक्षैः च संयुक्तप्रयत्नाः आवश्यकाः सन्ति