सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीय एक्स्प्रेस् तथा घरेलु उद्यमानाम् विदेशेषु सूचीकरणविषये नवीनविनियमानाम् गहनं परस्परं गुंथनम्"

"अन्तर्राष्ट्रीय एक्स्प्रेस् तथा घरेलु उद्यमानाम् विदेशेषु सूचीकरणविषये नवीनविनियमानाम् गहनं परस्परं बन्धनम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापारव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीयद्रुतवितरणं बहुभिः कारकैः प्रभावितं भवति । एकतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभिः विभिन्नेषु देशेषु क्षेत्रेषु च कानून-विनियम-कर-नीति-व्यापार-बाधा-आदि-विषयेषु निबद्धुं आवश्यकता वर्तते अपरपक्षे, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे अपि निरन्तरं प्रौद्योगिकी-नवीनता परिवर्तनं चालयति

यदा वयं चीनप्रतिभूतिनियामकआयोगस्य घरेलुकम्पनीनां कृते विदेशेषु सूचीकरणविनियमानाम् विषये मतं याचने केन्द्रीकुर्मः तदा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे तस्य सम्भाव्य-प्रभावं ज्ञातुं कठिनं न भवति |. प्रथमं, नीतिदृष्ट्या राष्ट्रियसुरक्षायाः जनहितस्य च उपरि बलं दत्तस्य अर्थः अस्ति यत् विदेशेषु सूचीकरणप्रक्रियायां घरेलुकम्पनीनां सम्बन्धितव्यापाराणां अधिकसावधानीपूर्वकं संचालनस्य आवश्यकता वर्तते। एतेन अन्तर्राष्ट्रीयपूञ्जीविपण्येषु अवलम्बितानां केषाञ्चन द्रुतवितरणकम्पनीनां वित्तपोषणरणनीतयः विकासयोजनाश्च प्रभाविताः भवितुम् अर्हन्ति । ये एक्स्प्रेस् डिलिवरी कम्पनीः विदेशेषु सूचीकरणद्वारा स्वव्यापारपरिमाणं विस्तारयितुं स्वप्रौद्योगिक्याः सुधारं कर्तुं योजनां कुर्वन्ति, तेषां कृते नीतिजोखिमानां पुनः मूल्याङ्कनं करणीयम् अस्ति तथा च सुनिश्चितं कर्तव्यं यत् तेषां व्यावसायिकक्रियाकलापाः राष्ट्रियसुरक्षायाः जनहितस्य च आवश्यकतानां अनुपालनं कुर्वन्ति।

द्वितीयं, विपण्यप्रतिस्पर्धायाः दृष्ट्या अस्य नियमस्य प्रवर्तनेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-बाजारस्य प्रतिस्पर्धा-परिदृश्यं परिवर्तयितुं शक्यते केचन घरेलु-एक्सप्रेस्-वितरण-कम्पनयः येषां विदेशेषु सूचीकरणस्य माध्यमेन अधिकं धनं संसाधनं च प्राप्तुं अपेक्षितम् आसीत्, ते नीति-समायोजनस्य कारणेन अल्पकालीनरूपेण स्वस्य विस्तारं मन्दं कर्तुं शक्नुवन्ति एतेन अन्येषां अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-दिग्गजानां वा स्थानीय-प्रतियोगिनां वा कृते मार्केट-निवेशं वर्धयितुं अधिक-विपण्य-भागाय प्रतिस्पर्धां कर्तुं च अवसराः प्राप्यन्ते । तस्मिन् एव काले नीति-अनिश्चिततायाः कारणात् सम्पूर्णे द्रुत-वितरण-उद्योगे निवेशकानां विश्वासः अपि उतार-चढावः भवितुम् अर्हति, येन उद्योगस्य पूंजी-प्रवाहः, निगम-मूल्यांकन-स्तरः च प्रभावितः भवति

तदतिरिक्तं आपूर्तिशृङ्खलायाः दृष्ट्या घरेलुकम्पनीनां कृते विदेशेषु सूचीकरणविनियमानाम् परिवर्तनस्य अन्तर्राष्ट्रीयएक्सप्रेस् आपूर्तिशृङ्खलायां अपि परोक्षप्रभावः भवितुम् अर्हति द्रुतवितरणकम्पनीनां संचालनं स्थिरआपूर्तिशृङ्खलाप्रणाल्यां अत्यन्तं निर्भरं भवति, यत्र मालक्रयणं, गोदामप्रबन्धनं, परिवहनं वितरणं च इत्यादयः सन्ति यदि विदेशेषु सूचीकरणप्रक्रियायाः समये घरेलुकम्पनयः नीतिप्रतिबन्धानां सामनां कुर्वन्ति तर्हि तत् तेषां अनुकूलनं आपूर्तिशृङ्खलायाः एकीकरणं च प्रभावितं कर्तुं शक्नोति, यत् क्रमेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सेवा-गुणवत्तायां, व्यय-नियन्त्रणे च निश्चितं दबावं जनयिष्यति

परन्तु अस्य प्रावधानस्य सकारात्मकं प्रभावं वयं उपेक्षितुं न शक्नुमः। अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कृते राष्ट्रिय-सुरक्षा-जनहितयोः उपरि बलं दत्त्वा मार्केट-व्यवस्थायाः मानकीकरणे सहायकं भवितुम् अर्हति तथा च उद्यमानाम् कानूनी-अनुरूप-सञ्चालनस्य प्रवर्धनं कर्तुं शक्यते एतेन अनुचितप्रतिस्पर्धा, अवैधसञ्चालनं च न्यूनीकर्तुं शक्यते, उद्योगस्य स्वस्थविकासाय च उत्तमं वातावरणं निर्मातुं शक्यते । तस्मिन् एव काले नीतिमार्गदर्शनेन एक्स्प्रेस्-वितरण-कम्पनीः स्वतन्त्र-नवाचारस्य, मूल-प्रतिस्पर्धायाः सुधारस्य च विषये अधिकं ध्यानं दातुं प्रेरिताः भवितुम् अर्हन्ति, येन उद्योगः उच्च-गुणवत्ता-विकासस्य दिशि धकेलति

संक्षेपेण, यद्यपि चीनप्रतिभूतिनियामकआयोगः घरेलुकम्पनीनां कृते विदेशेषु सूचीकरणविनियमानाम् विषये मतं याचते, यद्यपि अन्तर्राष्ट्रीयएक्सप्रेस्वितरण-उद्योगेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य विकासे महत्त्वपूर्णः प्रभावः अस्ति उद्योगः नीति, विपण्य, आपूर्तिशृङ्खला इत्यादीनां बहुस्तरस्य माध्यमेन गहनः प्रभावः अभवत् । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां सम्बन्धित-अभ्यासकानां च नीतिगतिशीलतायां निकटतया ध्यानं दातुं परिवर्तनस्य च सक्रियरूपेण प्रतिक्रियां दातुं आवश्यकता वर्तते, येन सततविकासः प्राप्तुं शक्यते |.