समाचारं
समाचारं
Home> उद्योगसमाचार> उद्यमविकासस्य अन्तर्राष्ट्रीयरसदस्य च निकटसंयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जालसुरक्षायाः उद्यमविकासस्य च सामीप्यम्
अङ्कीययुगे उद्यमाः विविधव्यापारक्रियाकलापानाम् आचरणार्थं अन्तर्जालस्य उपरि अवलम्बन्ते । आन्तरिकप्रबन्धनव्यवस्थाभ्यः आरभ्य बाह्यग्राहकसञ्चारपर्यन्तं अन्तर्जालः सर्वत्र अस्ति । परन्तु साइबरस्पेस् सर्वथा सुरक्षितं नास्ति, तथा च हैकर-आक्रमणं, डाटा-लीक् इत्यादीनि धमकीनि सर्वदा वर्तन्ते । एकदा उद्यमस्य जालसुरक्षारक्षारेखायाः उल्लङ्घनं जातं चेत्, तत् न केवलं व्यावसायिकगुप्तानाम् लीकेजं जनयिष्यति, उद्यमस्य मूलप्रतिस्पर्धां च प्रभावितं करिष्यति, अपितु देशस्य आर्थिकसुरक्षां अपि प्रभावितं कर्तुं शक्नोति अतः जालसुरक्षासंरक्षणं सुदृढं करणं उद्यमविकासाय अपरिहार्यः विकल्पः अस्ति तथा च राष्ट्रहितस्य रक्षणार्थं महत्त्वपूर्णः उपायः अस्ति।अन्तर्राष्ट्रीयरसदक्षेत्रे सूचनासञ्चारः सुरक्षाजोखिमाः च
विभिन्नदेशानां अर्थव्यवस्थां संयोजयन् महत्त्वपूर्णं कडिः इति नाम्ना अन्तर्राष्ट्रीयरसदस्य सूचनासञ्चारस्य, आँकडासंसाधनस्य च बृहत् परिमाणं भवति । मालस्य परिवहनस्य समये आदेशसूचना, मालविवरणं, वितरणपता च इत्यादीनि संवेदनशीलदत्तांशः विभिन्नेषु लिङ्केषु प्रवहति । यदि एतत् दत्तांशं सम्यक् रक्षितं न भवति तर्हि अपराधिभिः सहजतया प्राप्तुं, उपयोक्तुं च शक्यते । यथा, प्रतियोगिनः प्रतिस्पर्धात्मकं लाभं प्राप्तुं कम्पनीयाः आपूर्तिशृङ्खलाविन्यासं, विपण्यरणनीतिं च अवगन्तुं रसददत्तांशं चोरयितुं शक्नुवन्ति । इतः अपि गम्भीरं यत् यदि एतेषु दत्तांशेषु एकवारं लीकं जातं चेत् राष्ट्रियसुरक्षासम्बद्धाः क्षेत्राणि सन्ति, यथा महत्त्वपूर्णसामग्रीणां परिवहनं, सामरिकसंसाधनानाम् परिनियोजनम् इत्यादयः, तर्हि देशस्य सार्वभौमत्वस्य सुरक्षायाश्च महत् खतरा भविष्यतिअन्तर्राष्ट्रीयरसदस्य कृते आँकडासुरक्षासंरक्षणस्य महत्त्वम्
अन्तर्राष्ट्रीयरसदस्य कुशलं सुरक्षितं च संचालनं सुनिश्चित्य आँकडासुरक्षासंरक्षणपरिहाराः अत्यावश्यकाः सन्ति । उद्यमानाम् संवेदनशीलदत्तांशस्य गोपनार्थं उन्नतगुप्तीकरणप्रौद्योगिक्याः उपयोगः आवश्यकः यत् संचरणस्य भण्डारणस्य च समये आँकडानां गोपनीयतां अखण्डतां च सुनिश्चितं भवति । तत्सह, कठोरप्रवेशनियन्त्रणतन्त्रं स्थापयन्तु येन केवलं अधिकृतकर्मचारिणः एव प्रासंगिकदत्तांशं प्राप्तुं, संसाधितुं च शक्नुवन्ति । तदतिरिक्तं कर्मचारिणां कृते सुरक्षाजागरूकताप्रशिक्षणं सुदृढं कर्तव्यं यत् ते आँकडासुरक्षायाः महत्त्वं अवगन्तुं शक्नुवन्ति तथा च मानवीयप्रमादात् आँकडानां लीकेजं परिहरन्ति।अन्तर्राष्ट्रीयरसदस्य राष्ट्रियसार्वभौमत्वस्य, सुरक्षाविकासहितस्य च सम्बन्धः
अन्तर्राष्ट्रीयरसदस्य सुचारुसञ्चालनं देशस्य आर्थिकविकासाय महत्त्वपूर्णम् अस्ति । एकः कुशलः रसदव्यवस्था अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयितुं, देशानाम् आर्थिकसम्बन्धं सुदृढं कर्तुं, वैश्विक-अर्थव्यवस्थायां देशस्य स्थितिं वर्धयितुं च शक्नोति परन्तु यदि अन्तर्राष्ट्रीयरसदव्यवस्था बाह्यहस्तक्षेपस्य आक्रमणस्य वा अधीनं भवति तर्हि देशस्य भौतिकप्रदायं आर्थिकस्थिरतां च प्रभावितं कर्तुं शक्नोति । उदाहरणार्थं, विशेषकालेषु, यथा प्राकृतिकविपदाः, जनस्वास्थ्यघटना च, अन्तर्राष्ट्रीयरसदव्यवस्थायां व्यत्ययस्य कारणेन प्रमुखसामग्रीणां अभावः भवितुम् अर्हति, येन देशस्य आपत्कालीनप्रतिक्रियाक्षमता, सामाजिकस्थिरता च प्रभाविता भवतिराष्ट्रियसार्वभौमत्वस्य, सुरक्षायाः, विकासहितस्य च रक्षणे उद्यमानाम् उत्तरदायित्वं
राष्ट्रिय अर्थव्यवस्थायाः महत्त्वपूर्णभागत्वेन उद्यमाः जालसुरक्षायाः, आँकडासुरक्षासंरक्षणस्य च सुदृढीकरणे अविच्छिन्नदायित्वं वहन्ति । एकतः उद्यमाः राष्ट्रियकायदानानां नियमानाञ्च पालनम् अवश्यं कुर्वन्ति तथा च राष्ट्रियपरिवेक्षणेन सह सक्रियरूपेण सहकार्यं कुर्वन्ति अपरतः तेषां सुरक्षाप्रौद्योगिक्यां प्रतिभासु च निवेशं वर्धयितुं स्वस्य सुरक्षासंरक्षणक्षमतायां निरन्तरं सुधारः करणीयः; यदा कस्यचित् उद्यमस्य रक्षारेखा सुदृढा भवति तदा एव सः अन्तर्राष्ट्रीयस्पर्धायां अजेयः तिष्ठति तथा च देशस्य सार्वभौमत्वं, सुरक्षा, विकासहितं च योगदानं दातुं शक्नोति।सुरक्षाचुनौत्यं संयुक्तरूपेण सम्बोधयितुं अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु
वर्धमानस्य तीव्रस्य साइबरसुरक्षायाः, आँकडासुरक्षायाः च आव्हानानां सम्मुखे अन्तर्राष्ट्रीयसहकार्यं विशेषतया महत्त्वपूर्णम् अस्ति । देशैः सूचनासाझेदारी, तकनीकीविनिमयः, नीतिसमन्वयः च इति विषये सहकार्यं सुदृढं कर्तव्यं येन पारराष्ट्रीयसाइबरअपराधस्य, आँकडाचोरीयाश्च संयुक्तरूपेण निवारणं करणीयम्। तत्सह अन्तर्राष्ट्रीयरसदक्षेत्रे सुरक्षितं स्थायिविकासं च प्रवर्तयितुं एकीकृतान् अन्तर्राष्ट्रीयनियमान् मानकान् च निर्मातुं अन्तर्राष्ट्रीयसङ्गठनानि अपि सक्रियभूमिकां निर्वहन्ति। संक्षेपेण, न केवलं उद्यमानाम् आवश्यकता अस्ति यत् ते स्वस्य विकासाय जालसुरक्षां, आँकडासुरक्षासंरक्षणं च सुदृढां कुर्वन्तु, अपितु राष्ट्रियसार्वभौमत्वस्य, सुरक्षायाः, विकासहितस्य च रक्षणार्थं अपरिहार्यम् आवश्यकता अपि अस्ति वैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीयरसदः आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण कार्यं करोति, तस्य सुरक्षितसञ्चालनं च देशस्य समग्रहितैः सह निकटतया सम्बद्धम् अस्ति सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं सुरक्षितं, स्थिरं, कुशलं च अन्तर्राष्ट्रीयव्यापारवातावरणं निर्मातुं शक्नुमः।