सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> आन्तरिकविदेशीय आर्थिकक्रियाकलापानाम् अद्यतनः अन्तरक्रियाः नियमनं च

अद्यत्वे देशे विदेशे च आर्थिकक्रियाकलापानाम् अन्तरक्रियाः नियमनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापारं ई-वाणिज्यम् उदाहरणरूपेण गृह्यताम् अस्य प्रबलविकासेन उद्योगानां श्रृङ्खलायां परिवर्तनं जातम्। विदेशीयवस्तूनाम् उपभोक्तृणां माङ्गल्यं वर्धमानं वर्तते, येन सीमापार-ई-वाणिज्य-मञ्चाः सेवानां निरन्तरं अनुकूलनं कर्तुं, रसद-दक्षतायां सुधारं कर्तुं च प्रेरिताः सन्ति अस्मिन् क्रमे रसदः एव कुञ्जी अभवत् । यद्यपि उपरिष्टात् एतत् घरेलु उद्यमानाम् विदेशेषु प्रतिभूतिनिर्गमनक्रियाकलापैः सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि गहनविश्लेषणेन ज्ञास्यति यत् आर्थिकसञ्चालनस्य समग्ररूपरेखायां तयोः द्वयोः अपि महत्त्वपूर्णा भूमिका अस्ति

स्थूलदृष्ट्या, घरेलु उद्यमैः विदेशेषु प्रतिभूतिनिर्गमनक्रियाकलापानाम् नियमनं घरेलुवित्तीयविपण्यं स्थिरीकर्तुं, अधिकानि अन्तर्राष्ट्रीयपुञ्जीम् आकर्षयितुं, आर्थिकविकासाय च सशक्तं चालकशक्तिं प्रदास्यति। एतेन न केवलं घरेलु-उद्यमानां प्रतिस्पर्धा वर्धते, अपितु सीमापार-ई-वाणिज्यस्य अन्येषां उद्योगानां च कृते अधिकं अनुकूलं विकासवातावरणं निर्मीयते उत्तमं वित्तीयबाजारवातावरणं उद्यमानाम् वित्तपोषणव्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च पूंजीप्रयोगस्य दक्षतायां सुधारं कर्तुं शक्नोति, अतः सीमापारं ई-वाणिज्यस्य अग्रे विकासं प्रवर्धयितुं शक्नोति।

तस्मिन् एव काले सीमापारं ई-वाणिज्यस्य समृद्ध्या रसद-उद्योगस्य कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । उपभोक्तृणां आकर्षणे कुशलाः द्रुताः च रसदसेवाः महत्त्वपूर्णं कारकं जातम् अस्ति । एतस्याः माङ्गल्याः पूर्तये रसदकम्पनयः उन्नतप्रौद्योगिकीनां प्रबन्धनप्रतिमानानाञ्च नवीनतां प्रवर्तयन्ति च निरन्तरं कुर्वन्ति । तेषु अन्तर्राष्ट्रीय-द्रुत-वितरणं महत्त्वपूर्ण-रसद-विधिषु अन्यतमत्वेन अनिवार्य-भूमिकां निर्वहति । अन्तर्राष्ट्रीय द्रुतवितरणेन उपभोक्तृभ्यः अल्पकाले एव मालः वितरितुं शक्यते, येन उपभोक्तृणां शॉपिङ्ग-अनुभवे महती सुधारः भवति ।

परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासकाले अपि अनेकानि आव्हानानि सम्मुखीभवन्ति । यथा - विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविनियमानाम् अन्तरं, शुल्कनीतिषु जटिलता, उच्चः रसदव्ययः इत्यादयः । एताः समस्याः न केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सेवा-गुणवत्तां कार्यक्षमतां च प्रभावितयन्ति, अपितु सीमापारं ई-वाणिज्यम् अन्येषु उद्योगेषु च कतिपयानि कष्टानि आनयन्ति

एतासां समस्यानां समाधानार्थं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम् । सरकारीविभागैः अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं कर्तव्यं, प्रासंगिककायदानानां विनियमानाञ्च समन्वयं एकीकरणं च प्रवर्तयितव्यं, शुल्कप्रक्रियाः सरलीकर्तव्याः, व्यापारबाधानां न्यूनीकरणं च कर्तव्यम्। रसदकम्पनयः प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं, रसदजालविन्यासस्य अनुकूलनं कर्तुं, परिचालनप्रबन्धनस्तरं सुधारयितुम्, रसदव्ययस्य न्यूनीकरणं च कर्तव्यम्। सीमापार-ई-वाणिज्य-मञ्चैः रसद-कम्पनीभिः सह सहकार्यं सुदृढं कर्तव्यं यत् तेन संयुक्तरूपेण अभिनव-रसद-समाधानस्य अन्वेषणं भवति तथा च सेवा-गुणवत्ता-सुधारः करणीयः |.

संक्षेपेण, आन्तरिक-उद्यमैः विदेशेषु प्रतिभूति-निर्गमन-क्रियाकलापानाम् नियमनं, सीमापार-ई-वाणिज्य-आदि-उद्योगानाम् विकासः च परस्परं पूरकाः सन्ति वैश्वीकरणस्य आर्थिकतरङ्गे यदा सर्वे पक्षाः मिलित्वा आव्हानानां सामना कर्तुं कार्यं कुर्वन्ति तदा एव वयं साधारणविकासं प्राप्तुं शक्नुमः, उत्तमं भविष्यं च निर्मातुं शक्नुमः |