समाचारं
समाचारं
Home> Industry News> "अन्तर्राष्ट्रीय एक्स्प्रेस् तथा दूरसंचार संजाल धोखाधड़ी निवारणविषये नवीनविनियमाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दूरसंचारजालस्य धोखाधड़ी अद्यतनसमाजस्य एकः दीर्घकालीनः रोगः जातः, येन जनानां सम्पत्तिसुरक्षायाः सामाजिकस्थिरतायाः च कृते गम्भीरः खतरा वर्तते । अस्मिन् वर्षे डिसेम्बर्-मासस्य प्रथमदिनाङ्के प्रवर्तमानः नूतनः कानूनः दूरसञ्चारजाल-धोखाधड़ी-निवारणाय, निवारणाय च एकं शक्तिशालीं कानूनी-शस्त्रं प्रददाति । अन्तर्राष्ट्रीय द्रुतवितरणस्य क्षेत्रे प्रायः धोखाधड़ीं मिथ्या द्रुतवितरणसूचनायाः, पार्सलस्य मिथ्यादावानां च माध्यमेन धोखाधड़ीं कुर्वन्ति ।
यथा, ते कूरियर-निरीक्षण-सङ्ख्यां जालसाधयन्ति, प्राप्तकर्तृभ्यः सूचयन्ति यत् तेषां कृते पुटस्य संग्रहणार्थं अतिरिक्तशुल्कं दातव्यं भवति, तस्मात् तेषां धनस्य वञ्चनं भवति अथवा ते प्राप्तकस्य व्यक्तिगतसूचनायाः उपयोगं कृत्वा वितरणकर्मचारिणां अनुकरणं कृत्वा धोखाधड़ीं कुर्वन्ति। एषः व्यवहारः न केवलं उपभोक्तृभ्यः आर्थिकहानिम् आनयति, अपितु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य प्रतिष्ठायाः अपि क्षतिं करोति ।
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य नियमनार्थं नूतन-कानूनस्य कार्यान्वयनस्य महत्त्वम् अस्ति । प्रथमं, एतत् द्रुतवितरणकम्पनीनां पर्यवेक्षणं सुदृढं करोति तथा च अपराधिभिः सूचनाप्रसारणं उपयोगं च निवारयितुं उपयोक्तृसूचनायाः रक्षणं सुदृढं कर्तुं कम्पनीभ्यः अपेक्षितम्। तस्मिन् एव काले द्रुतवितरणकम्पनीभिः संकुलानाम् प्रामाणिकता वैधानिकता च सुनिश्चित्य सख्तसंकुलनिरीक्षणव्यवस्थां स्थापयितुं आवश्यकता वर्तते।
उपभोक्तृणां कृते नूतननियमेन तेषां निवारणविषये जागरूकता अपि वर्धते। संदिग्धं द्रुतवितरणसूचनाः प्राप्य उपभोक्तृभिः सतर्काः भूत्वा सूचनायाः प्रामाणिकता समये एव सत्यापितव्याः। तत्सह उपभोक्तृभिः व्यक्तिगतसूचनायाः रक्षणं प्रति अपि ध्यानं दातव्यं तथा च असुरक्षितवातावरणे संवेदनशीलव्यक्तिगतसूचनाः प्रकटयितुं परिहारः करणीयः ।
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन कानून-प्रवर्तन-संस्थाभिः सह सहकार्यं अपि सुदृढं कर्तव्यम् । एकदा दूरसञ्चारजाल-धोखाधडस्य शङ्का ज्ञाता भवति चेत्, द्रुत-वितरण-कम्पनीभिः शीघ्रमेव कानून-प्रवर्तन-अधिकारिभ्यः प्रतिवेदनं दातव्यं, अन्वेषण-सहकार्यं कर्तव्यम्, अवैध-आपराधिक-क्रियाकलापानाम् संयुक्तरूपेण च दमनं कर्तव्यम्
संक्षेपेण, नूतनकानूनस्य कार्यान्वयनेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कृते सुरक्षितं अधिकं मानकीकृतं च वातावरणं निर्मितं भविष्यति, उपभोक्तृणां वैध-अधिकारस्य हितस्य च रक्षणं भविष्यति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य स्वस्थ-विकासस्य च प्रवर्धनं भविष्यति |.