समाचारं
समाचारं
Home> उद्योग समाचार> "डिजिटल ट्विन प्रौद्योगिक्याः एकीकरण नवीनता तथा रसद उद्योगस्य"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अङ्कीययुग्मप्रौद्योगिक्याः वास्तविकवस्तूनाम् सटीकं डिजिटलप्रजननं प्राप्तुं शक्यते । एषा प्रौद्योगिकी रसदक्षेत्रे उपयुज्यते, गोदामप्रबन्धनात् आरभ्य परिवहननिरीक्षणपर्यन्तं सर्वेषु प्रमुखभूमिकां निर्वहति ।यथा, गोदामस्य मध्ये अङ्कीयमिथुनाः वास्तविकसमये मालस्य भण्डारणस्य स्थितिं अनुकरणं कर्तुं शक्नुवन्ति तथा च स्थानस्य उपयोगं अनुकूलितुं शक्नुवन्ति ।
रसदव्यवस्थायां परिवहने च डिजिटलयुग्मप्रौद्योगिक्याः वाहनानां मार्गाणां च आभासीप्रतिरूपं निर्मातुं शक्यते । परिवहनकाले विविधमापदण्डानां वास्तविकसमयनिरीक्षणं, यथा वाहनस्य गतिः, ईंधनस्य उपभोगः, मार्गस्य स्थितिः इत्यादीनां, सम्भाव्यसमस्यानां पूर्वमेव पत्ताङ्गीकरणाय समये समायोजनं कर्तुं च।एतेन परिवहनदक्षतायां महती उन्नतिः भवति, विलम्बः, हानिः च न्यूनीभवति ।
रसद-उद्यमानां संचालन-प्रबन्धनार्थं डिजिटल-युग्मानि सहजं व्यापकं च आँकडा-विश्लेषणं प्रदास्यन्ति । प्रबन्धकानां अधिकसूचितनिर्णयेषु सहायतां कुर्वन्ति, तर्कसंगतरूपेण संसाधनानाम् आवंटनं कुर्वन्ति, व्ययस्य न्यूनीकरणं च कुर्वन्ति ।तत्सह, विपण्यमागधाः अपि अधिकतया पूर्वानुमानं कर्तुं, पूर्वमेव योजनां कर्तुं च शक्नोति ।
तदतिरिक्तं डिजिटल-युग्म-प्रौद्योगिकी रसद-उद्योगस्य बुद्धिमान् विकासं अपि प्रवर्धयति । स्वचालितं समयनिर्धारणं अनुकूलनं च प्राप्तुं कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादिभिः प्रौद्योगिकीभिः सह संयुक्तम् ।रसदसेवानां गुणवत्तायां ग्राहकसन्तुष्टौ च अधिकं सुधारः।
परन्तु रसद-उद्योगे डिजिटल-युग्म-प्रौद्योगिक्याः अनुप्रयोगे अपि केचन आव्हानाः सन्ति । यथा, उच्चप्रौद्योगिकीव्ययः, आँकडासुरक्षा, गोपनीयतासंरक्षणम् इत्यादयः विषयाः सन्ति ।परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिः, उन्नतिः च भवति चेत् एताः समस्याः क्रमेण समाधानं प्राप्नुयुः इति अपेक्षा अस्ति ।
संक्षेपेण, डिजिटल-युग्म-प्रौद्योगिक्याः, रसद-उद्योगस्य च एकीकरणेन, नवीनतायाः च कारणेन उद्योगस्य विकासाय नूतनाः अवसराः आगताः, अधिक-कुशल-चतुर-दिशि गन्तुं रसद-प्रवर्तनं च कृतम् |.अहं मन्ये यत् एतत् एकीकरणं भविष्ये अधिकं मूल्यं सम्भावनाश्च सृजति।