सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> डिजिटल जुड़वाँ तथा शहरी विकास : नवीन शक्ति के गुप्त कोण

अङ्कीयमिथुनाः नगरविकासश्च : नवीनगतिशीलतायाः गुप्तकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन रसद-जालस्य निरन्तरं अनुकूलनं उन्नयनं च कृतम् अस्ति । मालवाहकपरिवहनस्य विशालमागधायाः कारणात् रसदकम्पनयः अधिककुशलवितरणप्रतिमानं मार्गनियोजनं च स्वीकुर्वन्ति, एतेषां आँकडानां अनुभवानां च संचयेन नगरीययातायातस्य अनुकरणे अनुकूलने च डिजिटलयुग्मप्रौद्योगिक्याः बहुमूल्यं सन्दर्भं प्रदत्तम् अस्ति ई-वाणिज्य-एक्सप्रेस्-रसद-मार्गाणां विश्लेषणं कृत्वा डिजिटल-युग्म-माडलाः नगरीय-यातायात-प्रवाहस्य अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नुवन्ति, येन नगरीय-मार्ग-नियोजनाय, सार्वजनिक-यान-सुविधानां विन्यासस्य च वैज्ञानिक-आधारः प्राप्यते

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य बृहत् आँकडा अपि नगरस्य संसाधनविनियोगस्य नूतनं दृष्टिकोणं प्रदाति । यथा, विभिन्नेषु क्षेत्रेषु द्रुतवितरणस्य प्राप्तेः च परिमाणस्य आधारेण निवासिनः उपभोगस्य आवश्यकताः उपभोगस्य आदतयः च अवगन्तुं शक्यन्ते, येन वाणिज्यिकविन्यासस्य योजनायाः, लोकसेवासुविधानां च दृढसमर्थनं प्राप्यते डिजिटल जुड़वाप्रौद्योगिकी एतान् आँकडान् एकीकृत्य नगरीयसंसाधनवितरणस्य आभासीप्रतिरूपं निर्मातुं शक्नोति, योजनाकारानाम् अधिकसटीकं संसाधनविनियोगं कर्तुं सहायकं भवति तथा च नगरस्य परिचालनदक्षतां निवासिनः जीवनस्य गुणवत्तां च सुधारयति

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अपि नगरीय-वातावरणे निश्चितः प्रभावः अभवत् । एक्स्प्रेस् पैकेजिंग् इत्यस्य व्यापकप्रयोगेन पर्यावरणप्रदूषणं संसाधनानाम् अपव्ययः च अभवत्, येन नगरप्रबन्धकाः डिजिटल-युग्मप्रौद्योगिक्याः उपयोगे पर्यावरणसंरक्षणकारकाणां विचारं कर्तुं अपि प्रेरिताः विभिन्नपर्यावरणसंरक्षणरणनीतयः उपायाश्च अनुकरणं कृत्वा आर्थिकविकासस्य पर्यावरणसंरक्षणस्य च सन्तुलनं प्राप्तुं अधिकस्थायिनगरविकासयोजना विकसितुं शक्यते

नगरीय आपत्कालीनप्रबन्धनस्य दृष्ट्या ई-वाणिज्यस्य द्रुतवितरणदत्तांशस्य अपि महत् मूल्यं वर्तते । यदा प्राकृतिक आपदाः अथवा जनस्वास्थ्यसंकटः इत्यादीनां आपत्कालानाम् सामना भवति तदा ई-वाणिज्य-एक्सप्रेस्-इत्यस्य रसद-जालं शीघ्रमेव आपत्कालीन-सामग्री-वितरण-चैनेल्-रूपेण परिणतुं शक्यते डिजिटल-युग्म-प्रौद्योगिकी एतासां वास्तविक-स्थितीनां आधारेण अनुकरण-अभ्यासं कर्तुं शक्नोति, आपत्कालीन-आपूर्ति-नियोजन-योजनां अनुकूलितुं, नगरस्य आपत्कालीन-प्रतिक्रिया-क्षमतासु, जोखिम-प्रतिरोध-क्षमतासु च सुधारं कर्तुं शक्नोति

परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य, डिजिटल-युग्म-प्रौद्योगिक्याः च एकीकरणं सुचारुरूपेण न प्रचलति । दत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च विषये बहवः आव्हानाः सन्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-प्रयोक्तृणां व्यक्तिगत-सूचनाः लेनदेन-आँकडानां च बहूनां संख्यां भवति तस्मिन् एव काले डिजिटल-युग्मप्रौद्योगिक्याः अनुप्रयोगाय विभागान्तर-क्षेत्र-सहकार्यस्य आवश्यकता वर्तते तथापि संस्थागत-तन्त्रेषु प्रबन्धन-प्रतिरूपेषु च अद्यापि कतिपयानि बाधानि सन्ति, येषु अग्रे सुधारस्य नवीनतायाः च आवश्यकता वर्तते

सामान्यतया यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः डिजिटल-युग्म-प्रौद्योगिक्याः अनुप्रयोगात् दूरं दृश्यते तथापि वस्तुतः सूक्ष्मरूपेण नगरानां बुद्धिमान् विकासाय एकं शक्तिशालीं चालकशक्तिं प्रदाति अस्माभिः एतस्य सम्भाव्यसम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, प्रौद्योगिकी-अनुसन्धानं विकासं च अनुप्रयोग-नवीनीकरणं च सुदृढं कर्तव्यं, अधिकबुद्धिमान्, कुशलतया, स्थायि-दिशि विकासाय नगरनियोजनं प्रबन्धनं च प्रवर्धनीयम् |. एतेन एव वयं आधुनिकं नगरं निर्मातुं शक्नुमः यत् डिजिटलयुगे अधिकं निवासयोग्यं, व्यापार-अनुकूलं, पर्यटक-अनुकूलं च भवति |