समाचारं
समाचारं
Home> Industry News> "जैक मा इत्यस्य सेवानिवृत्तिः व्यापारपरिवर्तनं च: एकः नवीनः लहरः उदयति"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अलीबाबा-संस्थायाः संस्थापकत्वेन जैक् मा इत्यनेन स्वस्य नेतृत्वे ई-वाणिज्यक्षेत्रे महतीः उपलब्धयः प्राप्ताः । अलीबाबा-संस्थायाः ताओबाओ, टीमाल् इत्यादिभिः मञ्चैः जनानां शॉपिङ्गस्य मार्गः परिवर्तितः, ई-वाणिज्य-उद्योगस्य सशक्तविकासस्य च प्रचारः कृतः । ई-वाणिज्यस्य उदयेन द्रुतवितरण-उद्योगस्य अपि द्रुतगतिना उदयः अभवत् ।
ई-वाणिज्येन चालितः द्रुतवितरण-उद्योगः सेवानां अनुकूलनं वितरणदक्षतां च निरन्तरं कुर्वन् अस्ति । प्रसवस्य प्रथमदिनात् अद्यतनस्य समानदिवसस्य वा घण्टायाः अपि वितरणपर्यन्तं द्रुतप्रसवः द्रुततरं द्रुततरं च अभवत्, सेवाः च अधिकाधिकं विविधाः अभवन् एतेन न केवलं उपभोक्तृणां द्रुतशॉपिङ्गस्य आवश्यकताः पूर्यन्ते, अपितु ई-वाणिज्य-उद्योगस्य अग्रे विकासाय दृढं समर्थनं अपि प्राप्यते ।
परन्तु जैक् मा इत्यस्य सेवानिवृत्तिः केवलं व्यक्तिगतनिर्णयः एव नास्ति, अपितु व्यापारिकवातावरणे परिवर्तनस्य सूचकः अपि अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य वर्धमानपरिपक्वतायाः च कारणेन नूतनाः व्यापारप्रतिमानाः प्रतिस्पर्धात्मकाः परिदृश्याः च आकारं गृह्णन्ति । पारम्परिकं ई-वाणिज्यप्रतिरूपं आव्हानानां सामना कर्तुं शक्नोति, नूतनानि नवीनशक्तयः च उद्भवन्ति इति अपेक्षा अस्ति ।
अस्मिन् परिवर्तनप्रक्रियायां कम्पनीभिः विपण्यपरिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, रणनीतयः समायोजयितुं च आवश्यकता वर्तते । द्रुतवितरण-उद्योगस्य कृते कुशलसेवानां निर्वाहं कुर्वन् कथं व्ययस्य न्यूनीकरणं लाभं च वर्धयितुं शक्यते इति तात्कालिकसमस्या अस्ति यस्याः समाधानं करणीयम्। ई-वाणिज्य-कम्पनीनां कृते उपभोक्तृणां वर्धमान-विविध-आवश्यकतानां पूर्तये तेषां निरन्तरं नवीनतां कर्तुं, उत्तम-गुणवत्तायुक्तानि माल-सेवानि च प्रदातुं आवश्यकता वर्तते |.
संक्षेपेण, जैक् मा इत्यस्य सेवानिवृत्तिः एकः नोडः अस्ति यः अस्माकं व्यापारपरिवर्तनस्य विषये चिन्तनं प्रेरयति। भविष्ये विकासे निरन्तरं नवीनतां कृत्वा परिवर्तनस्य अनुकूलनं कृत्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां अजेयाः तिष्ठन्ति ।