सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> परिवर्तनशीलसमये व्यापारपरिवर्तनानि पर्यावरणविवादाः च

परिवर्तनशीलसमये व्यापारपरिवर्तनं पर्यावरणविवादाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वकारः टेप्को च एतत् उत्सर्जनम् अन्तर्राष्ट्रीयं पूर्वानुमानम् इति दावान् कृतवन्तौ, परन्तु समीपस्थदेशाः जनाः च विरोधं संशयं च प्रकटितवन्तौ । अयं विवादः प्रमुखनिर्णयेषु विभिन्नपक्षेषु हितभेदं, धारणा च प्रतिबिम्बयति । आधुनिकवाणिज्यस्य महत्त्वपूर्णप्रतिनिधित्वेन ई-वाणिज्य-उद्योगः तीव्रगत्या विकसितः अस्ति । ई-वाणिज्य-मञ्चानां उदयेन उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः माल-क्रयणं सुलभं जातम् । एतेन न केवलं जनानां उपभोगविकल्पाः बहु समृद्धाः भवन्ति, अपितु भौगोलिकप्रतिबन्धाः अपि भङ्गाः भवन्ति, आर्थिकवैश्वीकरणस्य विकासं च प्रवर्धयति परन्तु तत्सहकालं ई-वाणिज्यस्य समृद्ध्या अपि समस्यानां श्रृङ्खला आगतवती अस्ति । पार्सल् परिवहनस्य बृहत् परिमाणेन ऊर्जायाः उपभोगः वर्धितः, पर्यावरणप्रदूषणं च अभवत् । एक्स्प्रेस् पैकेजिंग् अपशिष्टं गम्भीरं पर्यावरणीयभारं जातम्, येन पारिस्थितिकीतन्त्रेषु दबावः भवति । रसदप्रक्रियायां द्रुतवितरणस्य अनुसरणं कर्तुं ई-वाणिज्यस्य द्रुतवितरणेन प्रायः विमानयानम् इत्यादीनां उच्च-ऊर्जाग्राहकपरिवहनपद्धतीनां उपयोगः भवति एतेन न केवलं कार्बन-उत्सर्जनं वर्धते, अपितु वायु-गुणवत्तायां अपि नकारात्मकः प्रभावः भवति । अपि च, ई-वाणिज्यस्य आवश्यकतानां पूर्तये बहवः रसदकम्पनयः स्वस्य परिमाणस्य विस्तारं कुर्वन्ति, अधिकानि गोदामसुविधाः वितरणकेन्द्राणि च निर्मान्ति एतेषां सुविधानां निर्माणाय, संचालनाय च बहुसंसाधनानाम् आवश्यकता भवति, येन परितः वातावरणस्य क्षतिः भवितुम् अर्हति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासस्य प्रभावः पारम्परिक-व्यापारे अपि अभवत् । अनेकाः भौतिकभण्डाराः ग्राहकहानिः, परिचालनकठिनतां च प्राप्नुवन्ति । पारम्परिकवाणिज्यस्य क्षयः न केवलं आर्थिकसंरचनायाः संतुलनं प्रभावितं करोति, अपितु केषुचित् क्षेत्रेषु व्यापारिकवातावरणस्य निर्जनतां जनयति, सामाजिकजीवनशक्तिः च क्षयः भवति उपभोक्तृदृष्ट्या यद्यपि ई-वाणिज्यस्य द्रुतवितरणं सुविधां जनयति तथापि अतिउपभोगस्य समस्या अपि जनयति । क्रयणार्थं सहजतया क्लिक् करणस्य प्रक्रियायां उपभोक्तारः प्रायः स्वस्य वास्तविक आवश्यकतानां अवहेलनां कुर्वन्ति, यस्य परिणामेण अनेके अनावश्यकवस्तूनि क्रयणं भवति । एतेन न केवलं संसाधनानाम् अपव्ययः भवति, अपितु व्यक्तिनां आर्थिकभारः अपि वर्धते । एतासां समस्यानां सम्मुखे अस्माभिः समाधानं अन्वेष्टव्यम्। ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य स्थायिविकासं प्रवर्तयितुं सर्वकारेण उद्यमैः च मिलित्वा कार्यं कर्तव्यम्। ई-वाणिज्य-कम्पनीभ्यः पर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां उपयोगाय, रसद-मार्गाणां अनुकूलनार्थं, ऊर्जा-उपभोगं न्यूनीकर्तुं च प्रोत्साहयितुं सर्वकारः प्रासंगिकनीतीः निर्मातुम् अर्हति उद्यमाः सक्रियरूपेण सामाजिकदायित्वं स्वीकुर्वन्तु, पर्यावरणसंरक्षणप्रौद्योगिक्यां उपकरणेषु च निवेशं वर्धयितुं, संसाधनानाम् उपयोगस्य दक्षतायां सुधारं कर्तुं च अर्हन्ति। तत्सह उपभोक्तृभिः पर्यावरणजागरूकतां, तर्कसंगत उपभोगसंकल्पनाः च स्थापनीयाः । ई-वाणिज्यस्य सुविधां आनन्दयन् अनावश्यकक्रयणं न्यूनीकर्तुं पर्यावरण-अनुकूल-पैकेजिंग्-युक्तानि उत्पादनानि चयनं कर्तुं प्रयतध्वम् । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य समन्वितः विकासं पर्यावरण-संरक्षणं च प्राप्तुं शक्नुमः, उत्तमं भविष्यं च निर्मातुं शक्नुमः |. संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः सुविधां आर्थिकवृद्धिं च आनयति चेदपि अनेकानि आव्हानानि अपि आनयति । अस्माभिः एतासां समस्यानां सामना करणीयम्, व्यावसायिकविकासस्य पर्यावरणसंरक्षणस्य च मध्ये विजय-विजय-स्थितिं प्राप्तुं प्रभावी उपायाः करणीयाः |