सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विमानयानस्य मालवाहनस्य च उदयः : आर्थिकधमनीयां नूतनं बलम्

वायुमालस्य उदयः : आर्थिकधमनीषु नूतनं बलम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायां विमानपरिवहनमालस्य कार्यक्षमता प्रमुखस्थानं धारयति । एतत् उच्चमूल्यं, समयसंवेदनशीलं वस्तूनि शीघ्रं तेषां गन्तव्यस्थानेषु वितरितुं शक्नोति तथा च द्रुतवितरणस्य विपण्यस्य माङ्गं पूरयितुं शक्नोति ।

चिकित्साक्षेत्रात् तत्कालं आवश्यकानि औषधानि, चिकित्सासाधनं च प्रायः यथाशीघ्रं प्राणान् रक्षितुं विमानयानस्य उपरि अवलम्बन्ते ।

इलेक्ट्रॉनिक्स उद्योगे नवीनतमाः इलेक्ट्रॉनिक्स उत्पादाः उपभोक्तृमागधां पूरयितुं विश्वे शीघ्रं वितरितुं विमानयानस्य मालवाहनस्य च उपरि अपि अवलम्बन्ते

परन्तु विमानयानमालस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः एकः प्रमुखः आव्हानः अस्ति। ईंधनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः, श्रमव्ययः च परिचालनस्य दबावं वर्धितवान् ।

तदतिरिक्तं अपर्याप्तं आधारभूतसंरचना अपि तस्य अग्रे विकासं सीमितं करोति । केषुचित् क्षेत्रेषु विमानस्थानकसुविधाः जीर्णाः सन्ति, वर्धमानं मालवाहनस्य माङ्गं पूरयितुं असमर्थाः च सन्ति ।

अनेकानाम् आव्हानानां अभावेऽपि विमानयानमालस्य भविष्यं उज्ज्वलं वर्तते । प्रौद्योगिक्याः निरन्तरं उन्नतिः, यथा नूतनविमानानाम् अनुसन्धानं विकासं च, रसदसूचनाकरणस्य उन्नतिः च, तस्य विकासे नूतनजीवनशक्तिः प्रविष्टा भविष्यति

विमानयानस्य मालवाहनस्य च निवेशं समर्थनं च वर्धयितुं सर्वकारः उद्यमाः च सक्रियरूपेण उपायान् कुर्वन्ति । आधुनिकमालवाहकविमानस्थानकस्य निर्माणं, मार्गजालस्य अनुकूलनं च इत्यादयः उपायाः विमानयानस्य मालवाहनस्य च प्रतिस्पर्धां अधिकं वर्धयिष्यन्ति।

संक्षेपेण, आर्थिकधमनीयां नूतनशक्तिरूपेण विमानमालपरिवहनं आव्हानानां सम्मुखीभवति, परन्तु तस्य भविष्यस्य विकासः आशापूर्णः अस्ति ।