सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> रसदसेवासु न्यूनमूल्यकर्तृत्वस्य, मोबाईलफोनबाजारस्य च गुप्तप्रभावाः परिवर्तन्ते

रसदसेवासु न्यूनमूल्यकरणनीत्याः, मोबाईलफोनविपण्यस्य च गुप्तप्रभावाः परिवर्तन्ते


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूनमूल्यकरणनीतेः प्रभावशीलतायाः कारणात् मोबाईलफोनविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् । एप्पल् इत्यनेन स्वस्य अद्वितीयेन ब्राण्ड्-आकर्षणेन, उत्पाद-रणनीत्या च बहवः उपयोक्तारः आकृष्टाः । एण्ड्रॉयड्-फोन-निर्मातृणां सामना अधिकानि आव्हानानि सन्ति, प्रतिस्पर्धां च स्थापयितुं निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते ।

एषः विपण्यपरिवर्तनः न केवलं मोबाईलफोन-उद्योगं प्रभावितं करोति, अपितु रसदसेवासु अपि अन्तर्निहितः प्रभावः भवति । यथा यथा मोबाईलफोनविक्रयः परिवर्तते तथा तथा रसदस्य आवश्यकताः निरन्तरं समायोजिताः भवन्ति ।

मोबाईलफोनविक्रयप्रक्रियायां रसदसेवानां गुणवत्ता, कार्यक्षमता च उपभोक्तृणां क्रयणनिर्णयान् प्रभावितं कुर्वन्तः महत्त्वपूर्णकारकेषु अन्यतमं जातम् द्रुतं सटीकं च रसदवितरणं उपभोक्तृसन्तुष्टिं सुधारयितुं शक्नोति तथा च उत्पादस्य प्रतिस्पर्धां वर्धयितुं शक्नोति।

रसदकम्पनीनां कृते अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं तेषां रसदजालस्य निरन्तरं अनुकूलनं, वितरणवेगः वर्धयितुं, व्ययस्य न्यूनीकरणं च आवश्यकम् यथा, मालभण्डारस्य, क्रमणस्य च कार्यक्षमतां वर्धयितुं बुद्धिमान् गोदामप्रबन्धनव्यवस्थायाः उपयोगः कर्तुं शक्यते ।

तस्मिन् एव काले रसदसेवासु अपि विभिन्नप्रदेशानां, विपणानाम् आवश्यकतानां आधारेण व्यक्तिगतसमाधानं प्रदातुं आवश्यकता वर्तते । यथा, दूरस्थक्षेत्रेषु रसदसुलभता सुनिश्चिता भवितुमर्हति, बृहत्नगरेषु अधिकवितरणवेगः, सेवागुणवत्ता च अनुसरणीयम्;

संक्षेपेण, मोबाईल-फोन-बाजारे न्यून-मूल्य-रणनीतिभिः परिवर्तनैः च रसद-सेवानां कृते नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति