समाचारं
समाचारं
Home> उद्योगसमाचार> जनपरिवहनम् : एयर कार्गो तथा स्मार्ट ड्राइविंग् इत्येतयोः राजस्वस्य अभावात् राजधानी दुविधा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनजटिलस्य नित्यं परिवर्तनशीलस्य च आर्थिकवातावरणे सूचीकृतकम्पनीनां विकासप्रवृत्तयः बहु ध्यानं आकर्षितवन्तः । परिवहनक्षेत्रे निश्चितप्रभावयुक्तायाः कम्पनीयाः दाझोङ्गपरिवहनस्य अद्यतनप्रदर्शनेन बहु चर्चा उत्पन्ना अस्ति । तेषु विमानपरिवहनमालव्यापारः, स्मार्टड्राइविंग्-सम्बद्धः आयः च केन्द्रबिन्दुः अभवत् ।
विमानयानस्य मालवाहनं रसदक्षेत्रस्य महत्त्वपूर्णः भागः सर्वदा एव अस्ति । अस्य कुशलं द्रुतं च लक्षणं बहुधा कम्पनयः आपूर्तिशृङ्खलायाः आवश्यकतानां पूर्तये तस्य उपरि अवलम्बन्ते । परन्तु जनयानस्य कृते अयं व्यापारखण्डः अनेकानि आव्हानानि सम्मुखीभवति । तीव्रविपण्यप्रतिस्पर्धा, वर्धमानः परिचालनव्ययः, अस्थिरवैश्विकआर्थिकस्थितयः च अस्य विमानपरिवहनमालवाहकव्यापारे दबावं जनयन्ति ।
तस्मिन् एव काले स्मार्ट-वाहनचालनस्य उदयेन परिवहन-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । अनेकाः कम्पनयः अस्मिन् उदयमानक्षेत्रे स्थानं ग्रहीतुं आशां कुर्वन्तः अनुसन्धानविकासविस्तारयोः बहु संसाधनं निवेशितवन्तः । परन्तु फोक्सवैगन परिवहनेन अद्यापि स्मार्टड्राइविंग् इत्यस्मात् प्रासंगिकं राजस्वं न प्राप्तम्, यत् किञ्चित्पर्यन्तं विपण्यस्य अपेक्षां प्रभावितं करोति ।
विपण्यां सक्रियशक्तिरूपेण उष्णधनस्य जनयानस्य प्रति दृष्टिकोणे अपि महत्त्वपूर्णः परिवर्तनः अभवत् । पूर्वं सार्वजनिकयानव्यवस्था कतिपयेषु व्यवसायेषु अथवा विपण्य-अफवासु प्रदर्शनस्य कारणेन उष्णधनस्य ध्यानं, संलग्नतां च आकर्षितवान् स्यात् परन्तु यदा विमानयानस्य मालवाहनस्य च व्यापारे कष्टानि अभवन्, स्मार्टड्राइविंग् क्षेत्रे सफलता न प्राप्ता तदा उष्णधनं सावधानं भवितुं आरब्धवान्, निवृत्तः अपि अभवत् वित्तपोषणस्य एषः परिवर्तनः प्रत्यक्षतया स्टॉकमूल्ये प्रतिबिम्बितः भवति, येन जनपारगमनस्य शेयरमूल्ये बृहत् उतार-चढावः भवति ।
शेयरमूल्यानां उतार-चढावः न केवलं कम्पनीयाः विपण्यमूल्यं प्रभावितं करोति, अपितु निवेशकानां महतीं हानिम् अपि जनयति । ये निवेशकाः दीर्घकालं यावत् सामूहिकपारगमनस्य स्टॉकं धारयन्ति तेषां कृते तेषां कृते कम्पनीविकासे विश्वासः आसीत् स्यात्, परन्तु आकस्मिकपरिवर्तनेन ते विपत्तौ स्थापिताः। तेषां अल्पकालीननिवेशकानां विषये तु अस्मिन् उतार-चढावस्य महती हानिः अभवत् ।
सामूहिकयानव्यवस्था "जनप्रेमी" न भवेत् इति वर्तमानस्थित्या अपि सम्पूर्णे उद्योगे किञ्चित् बोधः प्राप्तः । प्रथमं यदा कम्पनयः स्वव्यापारस्य विस्तारं कुर्वन्ति तदा तेषां विपण्यमागधा, स्वस्य सामर्थ्यं च पूर्णतया विचारः करणीयः । यद्यपि विमानपरिवहनमालस्य महती क्षमता अस्ति तथापि यदि सः प्रतिस्पर्धायाः, व्ययस्य च दबावस्य प्रभावीरूपेण प्रतिक्रियां दातुं न शक्नोति तर्हि आदर्शफलं प्राप्तुं कठिनं भविष्यति । द्वितीयं, उदयमानस्य स्मार्ट-ड्राइविंग्-क्षेत्रस्य कृते वयं अन्धरूपेण प्रवृत्तेः अनुसरणं कर्तुं न शक्नुमः, परन्तु निवेशात् पूर्वं पर्याप्तं प्रौद्योगिकी संसाधनं च भवितुमर्हति अन्यथा न केवलं लाभं आनेतुं असफलं भविष्यति, अपितु समग्रं प्रदर्शनं अपि अधः कर्षितुं शक्नोति |.
अधिकस्थूलदृष्ट्या सामूहिकपारगमनस्य प्रकरणं वर्तमान आर्थिकवातावरणे निगमविकासस्य अनिश्चिततां अपि प्रतिबिम्बयति । वैश्विक-आर्थिक-स्थितौ परिवर्तनं, नीति-समायोजनं, द्रुत-प्रौद्योगिकी-अद्यतनं च कृत्वा उद्यमाः विकास-प्रक्रियायां बहवः चराः सम्मुखीभवन्ति अस्मिन् सन्दर्भे कम्पनीभिः विपण्यपरिवर्तनस्य अनुकूलतायै स्वरणनीतयः समायोजयितुं अधिकं लचीलतायाः आवश्यकता वर्तते ।
तदतिरिक्तं निवेशकानां कृते अपि अधिकं तर्कसंगतं विपण्यं द्रष्टव्यम् ।केवलं अल्पकालीनबाजारस्य अफवाः अथवा शेयरमूल्ये उतार-चढावः इति कारणेन निवेशस्य प्रवृत्तेः अन्धरूपेण अनुसरणं कर्तुं न शक्नुवन्ति, परन्तु बुद्धिमान् निवेशनिर्णयान् कर्तुं कम्पनीयाः मौलिकविषयेषु उद्योगविकासप्रवृत्तिषु च गहनं शोधं कर्तव्यम्।
भविष्ये यदि सामूहिकपरिवहनं विपण्यस्य अनुग्रहं पुनः प्राप्तुम् इच्छति तर्हि विमानपरिवहनमालव्यापारे नवीनतां, सफलतां च अन्वेष्टुम् आवश्यकम्। यथा, वयं परिचालनप्रक्रियाणां अनुकूलनं, व्ययस्य न्यूनीकरणं, सेवागुणवत्ता च सुधारं कृत्वा प्रतिस्पर्धां वर्धयितुं शक्नुमः । तत्सह, स्मार्ट-ड्राइविंग्-क्षेत्रे अनुसन्धान-विकासयोः निवेशं वर्धयितुं आवश्यकं यत् यथाशीघ्रं सम्बन्धित-आयस्य सफलतां प्राप्तुं कम्पनी-विकासे नूतन-गति-प्रवेशः च भवति |.
संक्षेपेण जनयानस्य विकासः आव्हानैः अवसरैः च परिपूर्णः अस्ति ।केवलं विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा स्वस्य शक्तिं सुदृढं कृत्वा एव वयं तीव्रस्पर्धायां अजेयः तिष्ठितुं शक्नुमः, निवेशकानां दृष्टौ पुनः "जनप्रेमी" भवितुम् अर्हति च।