समाचारं
समाचारं
Home> उद्योग समाचार> वायुमालवाहन एवं विद्युत शक्ति राजमार्ग: नवीनता एवं विकास के सहयोगात्मक अन्वेषण
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वैश्विक अर्थव्यवस्थायाः संचालने वायुमालस्य प्रमुखा भूमिका अस्ति । अस्य कुशलं द्रुतं च लक्षणं सर्वप्रकारस्य उच्चमूल्यवर्धितवस्तूनाम् परिवहनस्य आवश्यकतां पूरयति । परन्तु वायुमालस्य विकासः एकान्ते न भवति ।
अति-उच्च-वोल्टेज-संचरण-प्रौद्योगिक्याः प्रयोगः, नूतन-ऊर्जायाः विकासः, उपयोगः च इत्यादिभिः सह "विद्युत्-राजमार्गस्य" निर्माणेन सम्पूर्णस्य समाजस्य ऊर्जा-आपूर्ति-वितरणयोः परिवर्तनं जातम् एषः परिवर्तनः वायुमालस्य परिचालनव्ययस्य कार्यक्षमतां च परोक्षरूपेण प्रभावितं करोति ।
सर्वप्रथमं स्थिरविद्युत्प्रदायः विमानस्थानकस्य सामान्यसञ्चालनस्य आधारः भवति । टर्मिनलप्रकाशः, वातानुकूलनप्रणाली, धावनमार्गसञ्चारसुविधा वा, ते सर्वे विश्वसनीयविद्युत्समर्थनात् अविभाज्याः सन्ति । यूएचवी-विद्युत्-संचरण-प्रौद्योगिक्यां प्रगतिः विद्युत्-आपूर्ति-स्थिरतां विश्वसनीयतां च सुधारयितुम् सहायकं भविष्यति, येन वायु-मालस्य सुचारु-प्रवाहः सुनिश्चितः भविष्यति
अपि च विद्युत्क्षेत्रे वायुशक्तिः, सौरशक्तिः इत्यादीनां नूतनानां ऊर्जायाः प्रयोगः वायुमालस्य उपरि अपि प्रभावं कर्तुं शक्नोति । यथा यथा नूतनाः ऊर्जाप्रौद्योगिकीः परिपक्वाः भवन्ति तथा च तेषां व्ययः क्रमेण न्यूनः भवति तथा तथा भविष्ये विमानस्थानकसञ्चालनार्थं स्वच्छतरं अधिकं स्थायि ऊर्जासमाधानं प्रदातुं शक्नुवन्ति। एतेन वायुमालस्य कार्बन उत्सर्जनस्य न्यूनीकरणे सहायकं भविष्यति तथा च पर्यावरणसंरक्षणस्य स्थायिविकासस्य च वैश्विकावश्यकतानां अनुपालने सहायता भविष्यति।
तस्मिन् एव काले "विद्युत्राजमार्गेषु" निवेशमागधायां वृद्धिः सम्बद्धानां उद्योगानां विकासं अपि चालयिष्यति । यथा, केबलनिर्माण-उद्योगस्य समृद्धिः विमानस्थानक-विद्युत्-सुविधासु उपकरणेषु च उपयोगाय उच्चगुणवत्तायुक्तानि स्थायि-केबल-उत्पादाः वायुमालस्य कृते प्रदातुं शक्नुवन्ति
तदतिरिक्तं आर्थिकदृष्ट्या बृहत्परिमाणेन निवेशः, "विद्युत्राजमार्गस्य" निर्माणं च सम्बन्धितक्षेत्राणां आर्थिकविकासं प्रवर्धयिष्यति एतेन अधिकव्यापारक्रियाकलापः भवितुं शक्नोति, तस्मात् वायुमालस्य माङ्गल्यं वर्धयितुं शक्यते । तद्विपरीतम् वायुमालवाहनस्य उल्लासः विद्युत् आधारभूतसंरचनायाः निर्माणाय अपि अधिकं वित्तीयसमर्थनं करिष्यति ।
परन्तु वायुमालस्य समन्वितविकासं "विद्युत्राजमार्गः" च प्राप्तुं अद्यापि केचन आव्हानाः सन्ति । यथा, तान्त्रिकमानकानां प्रबन्धनव्यवस्थानां च दृष्ट्या द्वयोः मध्ये भेदाः सन्ति, येषु प्रभावी समन्वयस्य एकीकरणस्य च आवश्यकता वर्तते । तस्मिन् एव काले वायुमालस्य क्षेत्रे नूतनानां ऊर्जायाः अनुप्रयोगाय अनुसंधानविकासनिवेशं प्रौद्योगिकीनवीनीकरणं च अधिकं वर्धयितुं आवश्यकम् अस्ति
संक्षेपेण, यद्यपि वायुमालवाहनम्, "विद्युत्राजमार्गाः" च भिन्नक्षेत्रेषु सन्ति तथापि समाजस्य विकासस्य प्रगतेः च प्रवर्धने तयोः मध्ये समन्वयात्मकसम्बन्धस्य महत्त्वम् अस्ति भविष्ये विकासे अस्माभिः उभयोः लाभाय पूर्णं क्रीडां कृत्वा साधारणविकासः प्राप्तव्यः।