सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> हवाई परिवहन, मालवाहन तथा सार्वजनिक निधि के परस्पर संलग्न स्थिति

विमानयानस्य, मालवाहनस्य, सार्वजनिकनिधिना च मध्ये परस्परं सम्बद्धा स्थितिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारे विमानपरिवहनमालस्य महती भूमिका अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन विश्वस्य विपणयः संयोजयति, मालस्य परिसञ्चरणं च प्रवर्धयति । उच्चप्रौद्योगिकीयुक्ताः इलेक्ट्रॉनिक-उत्पादाः, ताजाः कृषि-उत्पादाः, आपत्कालीन-चिकित्सा-सामग्री वा, वायु-मालः तान् अल्पतम-समये एव स्व-गन्तव्यस्थानेषु वितरितुं शक्नोति

वित्तीयक्षेत्रे सार्वजनिकनिधि-उद्योगस्य विकासः अपि तथैव दृष्टिगोचरः अस्ति । विशेषतः कैथे फण्ड् इव विशालस्य संस्थायाः कृते तस्य प्रत्येकं चालनं बहु ध्यानं आकर्षयति। अद्यैव कैथे फण्ड् इत्यनेन आधिकारिकतया नूतनस्य महाप्रबन्धकस्य नियुक्तेः घोषणा कृता एषा वार्ता विपण्यां व्यापकं ध्यानं आकर्षितवती अस्ति। नूतनमहाप्रबन्धकस्य पृष्ठभूमिः, दर्शनं, रणनीतयः च कैथे कोषस्य भविष्यस्य विकासे गहनं प्रभावं कर्तुं शक्नुवन्ति।

निवेशदृष्ट्या ईटीएफ महत्त्वपूर्णनिवेशसाधनरूपेण कार्यं करोति, निवेशकान् विविधविकल्पान् प्रदाति । निवेशरणनीतयः निर्मातुं निवेशविभागेन स्थूल-आर्थिक-स्थितयः, उद्योग-प्रवृत्तयः, निगम-मूलभूताः इत्यादयः विविध-कारकाणां व्यापकरूपेण विचारः करणीयः

संस्थागतसर्वक्षण-अभिलेखाः उद्यमस्य यथार्थस्थितिं ज्ञातुं महत्त्वपूर्णः उपायः अस्ति । गहनसंशोधनस्य माध्यमेन निवेशसंस्थाः कम्पनीयाः मूल्यस्य अधिकसटीकरूपेण आकलनं कर्तुं शक्नुवन्ति, अधिकसूचितनिवेशनिर्णयान् च कर्तुं शक्नुवन्ति ।

अतः विमानमालवाहनयानस्य वित्तीयजगतोः एतेषां तत्त्वानां सह सम्यक् कथं सम्बन्धः अस्ति ? प्रथमं वायुमालस्य समृद्धिः वैश्विक अर्थव्यवस्थायाः क्रियाकलापं प्रत्यक्षतया प्रतिबिम्बयति । यदा आर्थिकवृद्धिः प्रबलः भवति, व्यापारप्रवाहः च बहुधा भवति तदा वायुमालस्य माङ्गल्यं स्वाभाविकतया प्रबलं भवति । आर्थिकाधारितवित्तीयनिवेशस्य कृते एतस्य महत्त्वपूर्णा सूचकभूमिका अस्ति ।

द्वितीयं, वायुमालवाहककम्पनी एव सार्वजनिकनिधिना निवेशस्य लक्ष्यं अपि भवितुम् अर्हति । अस्य कार्यप्रदर्शनं, विपण्यप्रतिस्पर्धा, विकासरणनीतिः अन्ये च कारकाः सर्वे निधिप्रबन्धकानां निवेशनिर्णयान् प्रभावितं करिष्यन्ति।

तदतिरिक्तं वित्तीयविपण्येषु उतार-चढावस्य प्रभावः विमानपरिवहनमालवाहक-उद्योगे अपि भविष्यति । यथा, विनिमयदरस्य उतार-चढावः विमानन-इन्धनस्य मूल्यं प्रभावितं कर्तुं शक्नोति, तस्मात् विमानसेवा-सञ्चालन-व्ययः, मालवाहनस्य मूल्यं च प्रभावितं कर्तुं शक्नोति ।

संक्षेपेण विमानयानयानस्य मालवाहनस्य च सार्वजनिकवित्तपोषणस्य च क्षेत्राणि दूरं दृश्यन्ते, परन्तु वस्तुतः ते परस्परं प्रभावं कुर्वन्ति, परस्परं च सम्बद्धाः सन्ति । अद्यतनजटिल-नित्य-परिवर्तमान-आर्थिक-वातावरणे विविध-उद्योगानाम् गतिशीलतां व्यापकरूपेण अवगत्य एव वयं अधिक-सटीक-निवेश-निर्णयान् कर्तुं शक्नुमः, धनस्य संरक्षणं, मूल्याङ्कनं च प्राप्तुं शक्नुमः |.