सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वायुमालस्य उपभोक्तृबाजारस्य अराजकतायाः च टकरावः"

"वायुमालस्य उपभोक्तृविपण्यस्य अराजकतायाः च मध्ये टकरावः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं निगमसञ्चालनस्य प्रबन्धनस्य च दृष्ट्या "ऐदुयुगस्य" अधिपतिखण्डः विपण्यप्रतिस्पर्धायां तस्य अनियमितव्यवहारं प्रतिबिम्बयति एषः व्यवहारः न केवलं उपभोक्तृणां अधिकारान् हितं च क्षतिं करोति, अपितु विपण्यां न्यायपूर्णप्रतिस्पर्धावातावरणं अपि नाशयति । विमानयानस्य मालवाहककम्पनीनां च कृते मानकीकृतसञ्चालनप्रबन्धनं महत्त्वपूर्णम् अस्ति । वैज्ञानिकं उचितं च प्रबन्धनव्यवस्थां स्थापयित्वा कानूनविधानानाम् अनुपालनेन एव वयं विपणस्य विश्वासं जित्वा स्थायिविकासं प्राप्तुं शक्नुमः।

अपि च, "कैटमैन्" अण्डरवेयर् इत्यस्मिन् घटियातन्तुसामग्रीणां घटनायाः कारणात् उत्पादस्य गुणवत्तानिरीक्षणे लूपहोल्स् ज्ञाताः । विमानयानव्यवस्थायां मालस्य गुणवत्तायाः, सुरक्षायाः च कठोरनियन्त्रणस्य आवश्यकता वर्तते । ताजाः खाद्यानि वा उच्चप्रौद्योगिक्याः उत्पादाः वा परिवहनकाले तेषां सुस्थितौ स्थापनम् आवश्यकम् । यदि मालस्य गुणवत्तानिरीक्षणं पर्यवेक्षणं च न भवति तर्हि मालस्य क्षतिः, क्षयः, सुरक्षासंकटः वा भवितुम् अर्हति, अतः व्यवसायानां उपभोक्तृणां च महती हानिः भवति

तदतिरिक्तं एतयोः घटनायोः उपभोक्तृअधिकाररक्षणस्य महत्त्वं अपि स्मरणं भवति । उपभोक्तारः एव विपण्यस्य मुख्यं निकायं भवन्ति, तेषां वैधाधिकाराः हिताः च पूर्णतया रक्षिताः भवेयुः । विमानमालवाहने उपभोक्तृभ्यः मालविलम्बः, हानिः, क्षतिः इत्यादीनां समस्यानां सामना कर्तुं शक्यते । अस्य कृते विमानयानस्य मालवाहककम्पनीनां च सेवागुणवत्तासुधारः, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं सुदृढं कर्तुं, ध्वनिशिकायतनियन्त्रणतन्त्रं स्थापयितुं, उपभोक्तृसमस्यानां समये समाधानं कर्तुं, उपभोक्तृसन्तुष्टिं च सुधारयितुम् आवश्यकम् अस्ति

आपूर्तिशृङ्खलायाः दृष्ट्या एतयोः घटनायोः अस्माकं किञ्चित् बोधः अपि अभवत् । सम्पूर्णा आपूर्तिशृङ्खलायां सर्वेषां लिङ्कानां निकटसहकार्यस्य प्रभावी पर्यवेक्षणस्य च आवश्यकता भवति । हवाईमालवाहनपरिवहनं आपूर्तिकर्ता, निर्माता, परिवहनकर्ता, विक्रेता इत्यादीनां बहुविधलिङ्कानां समावेशः भवति यदि एतेषु कस्मिन् अपि लिङ्के समस्या अस्ति तर्हि सम्पूर्णस्य आपूर्तिशृङ्खलायाः कार्यक्षमतां स्थिरतां च प्रभावितं कर्तुं शक्नोति अतः विमानपरिवहन-मालवाहन-कम्पनीनां कृते आपूर्ति-शृङ्खला-प्रबन्धनं सहकार्यं च सुदृढं कर्तुं पारदर्शकं कुशलं च आपूर्ति-शृङ्खला-व्यवस्थां स्थापयितुं महत्त्वपूर्णम् अस्ति

तत्सह एतौ घटनाद्वयं विपण्यनिरीक्षणस्य महत्त्वं अपि प्रतिबिम्बयति । सर्वकारीयविभागैः विपण्यस्य पर्यवेक्षणं सुदृढं कर्तुं, कानूनविनियमानाम् विभिन्नानां उल्लङ्घनानां भृशं दमनं कर्तुं, विपण्यस्य सामान्यव्यवस्थां च निर्वाहयितुं आवश्यकता वर्तते विमानपरिवहन-मालवाहन-उद्योगस्य कृते सर्वकारीय-परिवेक्षणेन विपण्य-प्रतिस्पर्धायाः नियमनं कर्तुं शक्यते, उद्योगस्य स्वस्थविकासः च सुनिश्चितः भवितुम् अर्हति । तत्सह उद्यमाः एव आत्म-अनुशासनं सुदृढं कुर्वन्तु, सचेतनतया नियम-विधानानाम् अनुपालनं कुर्वन्तु, सामाजिक-दायित्वस्य सक्रियरूपेण निर्वहणं च कुर्वन्तु

संक्षेपेण, यद्यपि "ऐडु युगस्य" ओवरलॉर्ड-खण्डानां कारणेन दण्डस्य घटनाः तथा च घटिया-तन्तु-सामग्रीयुक्ताः "कैटमैन्"-अण्डरवेयरस्य घटनाः विभिन्नेषु उद्योगक्षेत्रेषु अभवन्, तथापि तेषां प्रतिबिम्बितानां समस्यानां, तेषां कृते आनयितानां बोधस्य च विमानयानस्य कृते महत् महत्त्वम् अस्ति तथा च माल उद्योग सन्दर्भ महत्त्व। विमानपरिवहन-मालवाहक-कम्पनीभिः अस्मात् पाठं ज्ञातव्यं, स्वस्य प्रबन्धनं सेवां च सुदृढं कर्तव्यं, विपण्यप्रतिस्पर्धायां सुधारः करणीयः, सामाजिक-आर्थिक-विकासे अधिकं योगदानं दातव्यम् |.