समाचारं
समाचारं
Home> उद्योगसमाचारः> डोङ्ग युहुई, यू मिन्होङ्गः तथा च न्यू ओरिएंटलस्य पृष्ठतः ई-वाणिज्यरसदस्य स्थितिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य उदयेन उपभोक्तृभ्यः सुविधाजनकं शॉपिङ्ग् अनुभवं भोक्तुं शक्यते । तथापि तस्य पृष्ठतः द्रुतरसदलिङ्कः महत्त्वपूर्णः अस्ति । रसदस्य गतिः सेवागुणवत्ता च उपभोक्तृसन्तुष्टिं ई-वाणिज्यकम्पनीनां प्रतिष्ठां च प्रत्यक्षतया प्रभावितं करोति । उदाहरणरूपेण न्यू ओरिएंटल इत्येतत् गृह्यताम् । यदि रसदप्रक्रियायां समस्याः सन्ति, यथा संकुलविलम्बः, हानिः वा क्षतिः वा, तर्हि न केवलं उपभोक्तृणां अधिकारान् हितं च क्षतिं करिष्यति, अपितु न्यू ओरिएंटलस्य ब्राण्ड्-प्रतिबिम्बं अपि प्रभावितं करिष्यति
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे कार्यक्षमता मूल-प्रतिस्पर्धासु अन्यतमम् अस्ति । उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं ई-वाणिज्यकम्पनीनां कृते विपण्यभागं प्राप्तुं कुञ्जी अस्ति । न्यू ओरिएंटल इत्यस्य अस्मिन् विषये तीव्रविपण्यप्रतिस्पर्धायाः अनुकूलतायै निरन्तरं अनुकूलनं सुधारं च कर्तुं आवश्यकता वर्तते। तत्सह, द्रुतप्रसवव्ययः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । द्रुतवितरणव्ययस्य उचितनियन्त्रणं न केवलं सेवागुणवत्तां सुनिश्चितं कर्तुं शक्नोति, अपितु निगमलाभमार्जिनं अपि वर्धयितुं शक्नोति।
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः प्रौद्योगिक्याः समर्थनात् पृथक् कर्तुं न शक्यते । बुद्धिमान् गोदामप्रबन्धनप्रणाल्याः, स्वचालितक्रमणसाधनानाम्, सटीकरसदनिरीक्षणप्रौद्योगिक्याः च रसददक्षतायां बहु सुधारः अभवत् यदि न्यू ओरिएंटल एतासां उन्नतप्रौद्योगिकीनां पूर्णं उपयोगं कर्तुं शक्नोति तर्हि एतत् स्वस्य ई-वाणिज्यव्यापारस्य प्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यति। तदतिरिक्तं प्रतिभानां संवर्धनम् अपि उद्योगस्य विकासस्य कुञ्जी अस्ति । व्यावसायिकज्ञानं समृद्धानुभवं च विद्यमानाः रसदप्रतिभाः उद्यमानाम् अभिनवसमाधानं कुशलसञ्चालनरणनीतयः च प्रदातुं शक्नुवन्ति।
स्थूलस्तरात् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन सम्पूर्णे सामाजिक-अर्थव्यवस्थायां गहनः प्रभावः अभवत् । एतत् रोजगारं प्रवर्धयति, सम्बन्धित-उद्योगानाम् विकासं चालयति, उपभोग-उन्नयनं च प्रवर्धयति । तस्मिन् एव काले पारम्परिकव्यापारप्रतिमानयोः अपि प्रभावः अभवत्, येन कम्पनीः निरन्तरं नवीनतां परिवर्तनं च कर्तुं प्रेरिताः । न्यू ओरिएंटल इत्यादीनां कम्पनीनां कृते ई-वाणिज्यक्षेत्रे सफलतां प्राप्तुं तेषां ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकास-प्रवृत्तीनां गहन-अवगमनं ग्रहणं च भवितुमर्हति तथा च स्वस्य परिचालन-क्षमतासु सेवा-स्तरयोः च निरन्तरं सुधारः भवितुमर्हति |.
संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः अनेकानां कम्पनीनां भाग्येन सह निकटतया सम्बद्धः अस्ति । यदा न्यू ओरिएंटल ई-वाणिज्यस्य मार्गस्य अन्वेषणं करोति तदा तस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य गतिशीलतायाः विषये निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै स्थायिविकासं प्राप्तुं च स्वस्य रसदव्यवस्थायाः निरन्तरं अनुकूलनं करणीयम् अस्ति