सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वित्तीयव्याजदरसमायोजनस्य ई-वाणिज्यरसदस्य च सम्भाव्यपरस्परक्रिया

वित्तीयव्याजदरसमायोजनस्य ई-वाणिज्यरसदस्य च मध्ये सम्भाव्यः अन्तरक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयदृष्ट्या व्याजदरसमायोजनं वित्तीयलाभसाझेदारीसंस्थानां साक्षात्कारं कर्तुं तथा च बङ्कानां शुद्धव्याजमार्जिनस्य दबावं निवारयितुं भवति। समग्रस्य आर्थिकव्यवस्थायाः पूंजीप्रवाहस्य संसाधनविनियोगस्य च कृते एतस्य महत्त्वम् अस्ति ।

आधुनिकवाणिज्यस्य महत्त्वपूर्णसमर्थनरूपेण ई-वाणिज्यस्य द्रुतवितरण-उद्योगः वित्तीयसमर्थनं विना कार्यं कर्तुं विकासं च कर्तुं न शक्नोति । बैंकव्याजदरेषु परिवर्तनं ई-वाणिज्यकम्पनीनां वित्तपोषणव्ययस्य पूंजीसञ्चालनस्य च प्रभावं कर्तुं शक्नोति । न्यूनव्याजदरेण ई-वाणिज्यकम्पनीः व्यावसायिकपरिमाणस्य विस्तारार्थं रसदसुविधानां अनुकूलनार्थं च अधिकसक्रियरूपेण ऋणं प्राप्तुं प्रेरयितुं शक्नुवन्ति। परन्तु एतेन केचन जोखिमाः अपि आनेतुं शक्नुवन्ति यदि कम्पनयः अधिकं ऋणं गृह्णन्ति तथा च विपण्यमागधा युगपत् वर्धयितुं असफलाः भवन्ति तर्हि नगदप्रवाहे कष्टानि भवितुम् अर्हन्ति ।

अपरपक्षे व्याजदरसमायोजनेन उपभोक्तृणां उपभोगव्यवहारः परोक्षरूपेण प्रभावितः भवितुम् अर्हति । निक्षेपाणां व्याजदराणां न्यूनतायाः कारणात् उपभोक्तारः सञ्चयस्य अपेक्षया व्ययस्य अधिकं प्रवृत्ताः भवितुम् अर्हन्ति । एतस्य अर्थः ई-वाणिज्य-उद्योगस्य सम्भाव्य उपभोगवृद्धिः भवितुम् अर्हति । उपभोक्तारः ऑनलाइन-शॉपिङ्गस्य आवृत्तिं परिमाणं च वर्धयितुं शक्नुवन्ति, तस्मात् ई-वाणिज्य-एक्सप्रेस्-वितरण-व्यापारे वृद्धिं प्रवर्धयितुं शक्नुवन्ति ।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कार्यक्षमतायाः सेवा-गुणवत्तायाः च वित्तीय-उद्योगे अपि निश्चितः प्रतिक्रिया-प्रभावः भविष्यति । कुशलाः ई-वाणिज्य-एक्सप्रेस्-वितरणसेवाः मालस्य द्रुत-सञ्चारं प्रवर्धयितुं, वाणिज्यिक-व्यवहारस्य क्रियाकलापं वर्धयितुं, तस्मात् पूंजी-सञ्चारस्य गतिं चालयितुं च शक्नुवन्ति एतेन वित्तीयसंस्थानां पूंजीसञ्चालने जोखिमप्रबन्धने च सकारात्मकः प्रभावः भवति ।

संक्षेपेण, बृहत् राज्यस्वामित्वयुक्तानां बङ्कानां संयुक्त-स्टॉक-बैङ्कानां च निक्षेपव्याजदराणां समायोजनस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति पक्षद्वयं परस्परं क्रियान्वयं कृत्वा आर्थिकसामाजिकविकासं संयुक्तरूपेण प्रभावितं करोति । भविष्यस्य विकासप्रवृत्तिषु उत्तमरीत्या अनुकूलतां प्राप्तुं नेतृत्वं च कर्तुं एतेषु परिवर्तनेषु अस्माभिः निकटतया ध्यानं दातव्यम्।