सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "आर्थिक दैनिके पतन्त्याः विद्यमानस्य बंधकव्याजदरस्य नूतनस्य आर्थिकप्रतिरूपस्य च परस्परं गूंथनम्"

"The Intertwining of the Falling existing Mortgage Interest Rate and the New Economic Model" इति आर्थिकदैनिकपत्रे


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य विकासेन सह क्रमेण विविधाः नवीनाः आर्थिकप्रतिमानाः उद्भवन्ति, ई-वाणिज्यं च प्रतिनिधिषु अन्यतमम् अस्ति । ई-वाणिज्य-उद्योगस्य तीव्र-उत्थानेन जनानां उपभोग-प्रकाराः, जीवन-अभ्यासाः च परिवर्तिताः । अस्य सुविधायाः कार्यक्षमतायाः च कारणेन ई-वाणिज्यमञ्चाः बहूनां उपभोक्तृणां आकर्षणं कृतवन्तः, मालस्य परिसञ्चरणं आर्थिकविकासं च प्रवर्धितवन्तः

ई-वाणिज्यस्य समृद्धिः द्रुतवितरण-उद्योगस्य समर्थनात् पृथक् कर्तुं न शक्यते । द्रुतवितरणकम्पनीनां तीव्रविकासेन ई-वाणिज्यस्य विकासाय दृढं गारण्टी प्रदत्ता अस्ति । कुशलाः द्रुतवितरणसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उपभोक्तृभ्यः समये मालस्य वितरणं भवति, उपभोक्तृणां शॉपिङ्ग-अनुभवं वर्धयितुं, ई-वाणिज्य-उद्योगस्य विकासं च अधिकं प्रवर्धयितुं शक्यते

आर्थिकदैनिकपत्रिकायां बंधकव्याजदराणां पतनस्य विषये चर्चां कुर्वन्तः वयं ई-वाणिज्यस्य द्रुतवितरणस्य प्रभावस्य अवहेलनां कर्तुं न शक्नुमः। एकतः ई-वाणिज्यस्य विकासेन उपभोगः उत्तेजितः, विपण्यजीवनशक्तिः च वर्धिता । ई-वाणिज्य-मञ्चेषु शॉपिङ्ग्-करणस्य उपभोक्तृणां माङ्गल्यं निरन्तरं वर्धते, येन सम्बन्धित-उद्योगानाम् विकासः अभवत्, रोजगारस्य आर्थिकवृद्धेः च प्रवर्तनं जातम् अपरपक्षे, द्रुतवितरण-उद्योगस्य तीव्र-विस्तारेण रसद-अन्तर्निर्मित-संरचनायाः निर्माणार्थं अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि, येन रसद-उद्योगस्य उन्नयनं, अनुकूलनं च प्रवर्धितम् अस्ति

वित्तीयदृष्ट्या विद्यमानबन्धकव्याजदरेषु न्यूनतायाः अचलसम्पत्विपण्ये महत्त्वपूर्णः प्रभावः भवति । बन्धकव्याजदराणां न्यूनता गृहक्रयणस्य माङ्गं उत्तेजितुं शक्नोति, तस्मात् अचलसम्पत्विपण्ये पुनर्प्राप्तिः भवति । तत्सह, एतेन बङ्कानां सम्पत्तिगुणवत्ता, लाभप्रदता च अपि प्रभाविता भवितुम् अर्हति, यस्याः सम्पूर्णे वित्तीयव्यवस्थायां श्रृङ्खलाप्रतिक्रिया भविष्यति ।

परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । अस्य विकासप्रक्रियायां अनेकानि आव्हानानि, समस्याः च अस्य सम्मुखीभवन्ति । यथा, एक्स्प्रेस् डिलिवरी उद्योगे स्पर्धा अधिकाधिकं तीव्रं भवति, येन केचन कम्पनयः विपण्यभागस्य स्पर्धां कर्तुं सेवागुणवत्तां न्यूनीकरोति तदतिरिक्तं ई-वाणिज्य-मञ्चेषु नकली- घटिया-वस्तूनाम् समस्या अपि समये समये भवति, येन उपभोक्तृणां अधिकारानां हितानाञ्च हानिः भवति, ई-वाणिज्य-उद्योगस्य स्वस्थविकासः च प्रभावितः भवति

एतासां आव्हानानां सामना कर्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे निरन्तरं नवीनतायाः, सुधारस्य च आवश्यकता वर्तते । ई-वाणिज्यकम्पनीभिः उत्पादस्य गुणवत्तायाः पर्यवेक्षणं सुदृढं कर्तव्यं, विक्रयोत्तरसेवास्तरं सुधारयितुम्, उत्तमं ब्राण्ड्-प्रतिबिम्बं च स्थापयितव्यम् । एक्स्प्रेस् डिलिवरी कम्पनीभ्यः प्रौद्योगिकीसंशोधनविकासं सुदृढं कर्तुं, वितरणदक्षतां सेवागुणवत्तां च सुधारयितुम्, परिचालनव्ययस्य न्यूनीकरणस्य च आवश्यकता वर्तते। तस्मिन् एव काले सर्वकारेण ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यं, मार्केट-क्रमस्य मानकीकरणं करणीयम्, तस्य स्वस्थं स्थायि-विकासं च प्रवर्तयितव्यम् |.

सारांशतः, विद्यमानस्य बंधकव्याजदराणां पतनस्य विषयः यस्मिन् आर्थिकदैनिकः केन्द्रितः अस्ति, सः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन सह निकटतया सम्बद्धः अस्ति अस्माभिः एतस्य सम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, स्थिर-आर्थिक-विकासस्य प्रवर्धनार्थं च प्रभावी-उपायाः करणीयाः |