समाचारं
समाचारं
Home> Industry News> मेलोनी इत्यस्य चीनदेशस्य भ्रमणं तथा च ई-वाणिज्य-उद्योगे सम्भाव्य-अवकाशाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-उद्योगस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, तस्य सुविधायाः कार्यक्षमतायाः च कारणेन जनानां उपभोग-प्रकाराः परिवर्तिताः । मेलोनी इत्यस्य चीनदेशस्य भ्रमणेन ये सहकार्यस्य अवसराः आगताः ते ई-वाणिज्यस्य अन्तर्राष्ट्रीयकरणप्रक्रियायाः अधिकं प्रवर्धनं कर्तुं शक्नुवन्ति। यथा, रसदस्य दृष्ट्या उभयतः रसदकम्पनीनां मध्ये सहकार्यं आदानप्रदानं च प्रवर्तयितुं सीमापारं ई-वाणिज्यस्य कृते द्रुतवितरणसेवानां अनुकूलनं कर्तुं शक्यते इटलीदेशात् उन्नतरसदप्रौद्योगिक्याः प्रबन्धनस्य च अनुभवस्य परिचयं कृत्वा वयं द्रुतवितरणदक्षतां सेवागुणवत्तां च सुधारयितुम्, परिवहनसमयं व्ययञ्च न्यूनीकर्तुं शक्नुमः।
तत्सह, द्वयोः पक्षयोः सहकार्यं ई-वाणिज्यमञ्चानां निर्माणे अपि सफलतां प्राप्तुं शक्नोति । वयं मिलित्वा अधिकानि उच्चगुणवत्तायुक्तानि उत्पादानि व्यापारिणश्च आकर्षयितुं अधिकं अन्तर्राष्ट्रीयं व्यावसायिकं च ई-वाणिज्यमञ्चं निर्मास्यामः। एतेन उपभोक्तृभ्यः समृद्धतरविकल्पाः प्राप्यन्ते, विपण्यजीवनशक्तिः च अधिकं उत्तेजितः भविष्यति ।
नीतिस्तरस्य द्वयोः पक्षयोः ई-वाणिज्यकम्पनीनां कृते उत्तमं व्यावसायिकवातावरणं निर्मातुं अधिकानि अनुकूलानि ई-वाणिज्यविकासनीतिः निर्मातुं शक्यते । व्यापारबाधां न्यूनीकरोतु, सीमाशुल्कनिष्कासनप्रक्रियाः सरलीकरोतु, मालस्य सीमापारं परिसञ्चरणं च प्रवर्धयतु। एतेन निःसंदेहं ई-वाणिज्यस्य द्रुतवितरणस्य विकासाय व्यापकं स्थानं, दृढतरं समर्थनं च प्राप्यते।
संक्षेपेण मेलोनी इत्यस्य चीनदेशस्य भ्रमणेन ई-वाणिज्य-उद्योगस्य विकासाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । ई-वाणिज्यकम्पनीभिः एतत् अवसरं गृहीत्वा अन्तर्राष्ट्रीयविपण्यस्य सक्रियरूपेण विस्तारः करणीयः, स्वप्रतिस्पर्धां वर्धनीया, उत्तमविकासः च प्राप्तव्यः ।