सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा लेनोवो इत्यस्य नवीनः CTO: प्रौद्योगिक्याः चालितः परिवर्तनस्य लहरः"

"ई-वाणिज्य एक्स्प्रेस् तथा लेनोवो इत्यस्य नवीनः सीटीओ: प्रौद्योगिक्याः चालितः परिवर्तनस्य तरङ्गः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकवाणिज्यस्य महत्त्वपूर्णसमर्थनरूपेण ई-वाणिज्यस्य एक्स्प्रेस् वितरण उद्योगस्य परिचालनदक्षता सेवागुणवत्ता च उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रत्यक्षतया प्रभावितं करोति आदेशजननम्, गोदामप्रबन्धनात् आरभ्य संकुलपरिवहनं वितरणं च यावत् प्रत्येकं लिङ्कं उन्नतप्रौद्योगिक्याः उपरि निर्भरं भवति । विश्वप्रसिद्धा प्रौद्योगिकीकम्पनीरूपेण लेनोवो इत्यस्य प्रौद्योगिकी-अनुसन्धानविकास-नवाचार-उपक्रमाः प्रायः सम्पूर्ण-उद्योगे नूतनान् विचारान् समाधानं च आनेतुं शक्नुवन्ति

टोल्गा कुर्टोग्लु इत्यस्य नियुक्त्या लेनोवो इत्यस्य प्रौद्योगिकीविकासे नूतनजीवनशक्तिः प्रविष्टा इति निःसंदेहम्। सः यत् व्यावसायिकं ज्ञानं अनुभवं च आनयति तत् लेनोवो इत्यस्य कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादिषु क्षेत्रेषु नूतनानि सफलतानि प्राप्तुं साहाय्यं कर्तुं शक्नोति एतेषां प्रौद्योगिकीनां उन्नतिः न केवलं लेनोवो इत्यस्य स्वस्य उत्पादानाम् सेवानां च प्रतिस्पर्धां वर्धयिष्यति, अपितु ई-वाणिज्यस्य द्रुतवितरण-उद्योगं परोक्षरूपेण अपि प्रभावितं कर्तुं शक्नोति।

यथा, कृत्रिमबुद्धेः दृष्ट्या लेनोवो अधिकबुद्धिमान् उपकरणानि प्रणाल्यानि च विकसितुं अनुसन्धानविकासयोः निवेशं वर्धयितुं शक्नोति ई-वाणिज्य-एक्सप्रेस्-वितरणस्य क्षेत्रे एतेषां स्मार्ट-प्रौद्योगिकीनां अनुप्रयोगेन अधिकसटीकं माल-क्रमणं, अधिक-अनुकूलितं वितरण-मार्ग-नियोजनं, अधिक-कुशल-ग्राहक-सेवा च प्राप्तुं शक्यते कृत्रिमबुद्धिप्रतिबिम्बपरिचयप्रौद्योगिक्याः माध्यमेन एक्स्प्रेस्-सङ्कुलानाम् अभिज्ञानं वर्गीकरणं च अधिकं सटीकं द्रुततरं च भवितुम् अर्हति, येन मानवीयदोषाः न्यूनीभवन्ति, कार्यदक्षता च सुधारः भवति

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अपि बृहत्-आँकडा महत्त्वपूर्णां भूमिकां निर्वहति । बृहत्-आँकडा-संसाधन-विश्लेषणयोः लेनोवो-प्रौद्योगिकी-सञ्चयः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते अधिकं शक्तिशालीं आँकडा-समर्थनं प्रदातुं शक्नोति । आदेशदत्तांशस्य, उपयोक्तृव्यवहारदत्तांशस्य, रसददत्तांशस्य च विशालमात्रायां विश्लेषणं कृत्वा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः मार्केट-माङ्गं अधिकतया अवगन्तुं शक्नुवन्ति, विक्रय-प्रवृत्तीनां पूर्वानुमानं च कर्तुं शक्नुवन्ति, येन इन्वेण्ट्री-प्रबन्धनस्य अनुकूलनं भवति, परिचालन-व्ययस्य न्यूनीकरणं च भवति

क्लाउड् कम्प्यूटिङ्ग् प्रौद्योगिकी ई-कॉमर्स एक्सप्रेस् डिलिवरी कम्पनीभ्यः लचीलाः कम्प्यूटिङ्ग् संसाधनं भण्डारणक्षमता च प्रदाति । उद्यमाः पारम्परिक-IT-वास्तुकलायां हार्डवेयर-निवेशस्य, अनुरक्षणस्य च व्ययस्य परिहारं कृत्वा व्यावसायिक-आवश्यकतानुसारं कदापि क्लाउड्-कम्प्यूटिङ्ग्-संसाधनानाम् उपयोगं समायोजयितुं शक्नुवन्ति क्लाउड् कम्प्यूटिङ्ग् क्षेत्रे लेनोवो इत्यस्य प्रौद्योगिकीनवाचारः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय अधिकं स्थिरं, कुशलं, सुरक्षितं च क्लाउड्-सेवासमाधानं प्रदास्यति इति अपेक्षा अस्ति

तदतिरिक्तं लेनोवो इत्यस्य प्रौद्योगिकीप्रगतिः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य टर्मिनल्-उपकरणानाम् अपि प्रभावं कर्तुं शक्नोति । यथा, पतलाः अधिकशक्तिशालिनः च लैपटॉप्, मोबाईल-यन्त्राणि च कूरियर-जनानाम् सूचना-संसाधनं सुलभं कर्तुं शक्नुवन्ति, कार्य-दक्षतां च सुधारयितुं शक्नुवन्ति । तस्मिन् एव काले उन्नतप्रदर्शनप्रौद्योगिकी स्पर्शपर्दे उपकरणानि च संकुलानाम् कृते हस्ताक्षरं इत्यादिषु पक्षेषु उपयोक्तृ-अनुभवं सुधारयितुम् अपि शक्नुवन्ति ।

तथापि एषः प्रभावः एकपक्षीयः नास्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासः परिवर्तनशीलाः आवश्यकताः च लेनोवो-सदृशानां प्रौद्योगिकी-कम्पनीनां कृते अपि नूतनाः आव्हानाः आवश्यकताः च उत्पद्यन्ते |. ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य आवश्यकताः उत्तमरीत्या पूर्तयितुं लेनोवो-इत्यस्य उद्योगे कम्पनीभिः सह सहकार्यं निरन्तरं सुदृढं कर्तुं आवश्यकता वर्तते तथा च अधिकलक्षितप्रौद्योगिकीनां उत्पादानाञ्च विकासाय वास्तविक-अनुप्रयोग-परिदृश्यानां गहन-अवगमनं प्राप्तुं आवश्यकता वर्तते

संक्षेपेण, यद्यपि लेनोवो-संस्थायाः टोल्गा-कुर्टोग्लु-इत्यस्य नूतन-सीटीओ-रूपेण नियुक्तिः लेनोवो-अन्तर्गतं जातम्, तथापि तया आनयितानि प्रौद्योगिकी-परिवर्तनानि, नवीन-शक्तयः च विविध-माध्यमेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रविष्टाः भवितुम् अर्हन्ति, तस्य निरन्तरं उन्नयनं विकासं च प्रवर्धयितुं शक्नुवन्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासस्य आवश्यकताः क्रमेण लेनोवो-सदृशानां प्रौद्योगिकी-कम्पनीनां प्रौद्योगिकी-प्रगतिं प्रवर्धयिष्यन्ति, परस्पर-प्रचारस्य, साधारण-विकासस्य च सद्-चक्रं निर्मास्यन्ति |.