सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> प्राच्यचयनं तथा च डोङ्ग युहुई इत्यस्य गमनानन्तरं ई-वाणिज्य-उद्योगे परिवर्तनम्

प्राच्यचयनं तथा च डोङ्ग युहुई इत्यस्य गमनानन्तरं ई-वाणिज्य-उद्योगे परिवर्तनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राच्यचयनं स्वस्य अद्वितीयसजीवप्रसारणशैल्या उच्चगुणवत्तायुक्तैः उत्पादैः च तीव्रगत्या वर्धितम् अस्ति । परन्तु डोङ्ग युहुई तस्य सह न गच्छति इति कारणतः तस्य भविष्यस्य विकासमार्गः अनिश्चिततायाः पूर्णः अस्ति । एतेन न केवलं डोङ्गफाङ्ग-चयनं एव प्रभावितं भवति, अपितु ई-वाणिज्य-उद्योगे तीव्र-प्रतिस्पर्धां, अस्थिरतां च किञ्चित्पर्यन्तं प्रतिबिम्बयति ।

ई-वाणिज्य-उद्योगे स्पर्धा धूमरहितं युद्धम् इव अस्ति । उपभोक्तृमागधासु निरन्तरं परिवर्तनं, लाइव प्रसारणप्रतिमानानाम् नवीनता च उद्योगस्य विकासं चालयति । एतादृशे सामान्यवातावरणे प्राच्यचयनस्य विपण्यपरिवर्तनस्य अनुकूलतायै स्वरणनीतयः निरन्तरं समायोजयितुं आवश्यकता वर्तते।

डोङ्ग युहुई इत्यस्य प्रस्थानस्य कारणेन ओरिएंटल सेलेक्शन् इत्यस्य केषाञ्चन प्रशंसकानां समर्थनं नष्टं भवितुम् अर्हति । परन्तु एषः डोङ्गफाङ्ग-चयनस्य कृते अपि स्वस्य स्थितिनिर्धारणस्य विकासस्य च दिशायाः पुनः परीक्षणस्य अवसरः भवितुम् अर्हति । ते उत्पादस्य गुणवत्तां सुधारयितुम्, लाइव प्रसारणसामग्रीणां अनुकूलनं कर्तुं, अधिकान् उपभोक्तृन् आकर्षयितुं व्यापारक्षेत्राणां विस्तारं कर्तुं च अधिकं ध्यानं दातुं शक्नुवन्ति ।

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणं ई-वाणिज्य-उद्योगस्य महत्त्वपूर्णं समर्थनम् अस्ति, तस्याः सेवा-गुणवत्ता, कार्यक्षमता च उपभोक्तृणां शॉपिङ्ग्-अनुभवं प्रत्यक्षतया प्रभावितं करोति उच्चगुणवत्तायुक्ताः द्रुतवितरणसेवाः ई-वाणिज्यमञ्चेषु व्यापारिषु च उपभोक्तृणां विश्वासं वर्धयितुं शक्नुवन्ति तथा च लेनदेनस्य समाप्तिं प्रवर्धयितुं शक्नुवन्ति। डोङ्गफाङ्ग चयनस्य विकासे एक्स्प्रेस् डिलिवरी लिङ्कस्य अनुकूलनं अपि प्रतिस्पर्धां वर्धयितुं प्रमुखकारकेषु अन्यतमं भविष्यति।

यथा, द्रुतं सटीकं च वितरणं उपभोक्तृभ्यः स्वस्य इष्टानि उत्पादनानि शीघ्रं प्राप्तुं सन्तुष्टिं च सुधारयितुं शक्नोति । प्रत्युत यदि द्रुतवितरणसेवा दुर्बलं भवति तथा च विलम्बः, हानिः, क्षतिः वा इत्यादीनि समस्याः भवन्ति तर्हि न केवलं उपभोक्तृणां मनोदशां प्रभावितं करिष्यति, अपितु प्रतिफलनं, शिकायतां च जनयितुं शक्नोति, येन व्यापारिणां हानिः भवति

अद्यत्वे ई-वाणिज्य-उद्योगस्य तीव्रविकासेन सह दत्तांशस्य उपयोगः महत्त्वपूर्णः अभवत् । उपयोक्तृदत्तांशस्य विश्लेषणस्य माध्यमेन प्राच्यचयनं उपभोक्तृणां प्राधान्यानि आवश्यकताश्च अधिकसटीकतया अवगन्तुं शक्नोति, येन लक्षितरूपेण उत्पादानाम् सेवानां च प्रारम्भः भवति तस्मिन् एव काले आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनार्थं, इन्वेण्ट्री-कारोबार-दरं वर्धयितुं, व्ययस्य न्यूनीकरणाय च बृहत्-दत्तांशस्य उपयोगः भवति ।

ई-वाणिज्यस्य द्रुतवितरणस्य कृते दत्तांशस्य अपि महत् महत्त्वम् अस्ति । रसददत्तांशस्य विश्लेषणद्वारा वितरणमार्गाणां अनुकूलनं, परिवहनदक्षतायां सुधारः, परिचालनव्ययः च न्यूनीकर्तुं शक्यते । तदतिरिक्तं उपयोक्तृअनुभवं वर्धयितुं उपभोक्तृणां वितरणपतेः समयप्राथमिकतानां च आधारेण व्यक्तिगतवितरणसेवाः प्रदत्ताः सन्ति ।

तदतिरिक्तं ई-वाणिज्य-उद्योगे ब्राण्ड्-निर्माणम् अपि अनिवार्यम् अस्ति । प्राच्यचयनस्य एकं अद्वितीयं ब्राण्ड्-प्रतिबिम्बं स्थापयितुं, ब्राण्ड्-संस्कृतेः निर्माणं कर्तुं, ब्राण्ड्-मान्यतां निष्ठां च वर्धयितुं च आवश्यकता वर्तते । अस्मिन् क्रमे ई-वाणिज्य-एक्सप्रेस्-वितरणेन सह सहकार्यं ब्राण्ड्-प्रचारस्य मुख्यविषयः अपि भवितुम् अर्हति ।

यथा, एतेन संयुक्तरूपेण सुप्रसिद्धैः एक्स्प्रेस्-वितरण-ब्राण्ड्-सहितं अनुकूलित-पैकेजिंग्-सेवाः च प्रारब्धाः, येन उपभोक्तारः माल-प्राप्त्यै ब्राण्डस्य अभिप्रायं, परिचर्या च अनुभवितुं शक्नुवन्ति एतादृशः सीमापारसहकार्यः न केवलं ब्राण्डस्य लोकप्रियतां प्रतिष्ठां च वर्धयितुं शक्नोति, अपितु उभयपक्षेभ्यः अधिकव्यापारस्य अवसरान् अपि आनेतुं शक्नोति।

संक्षेपेण वक्तुं शक्यते यत् डोङ्ग युहुई इत्यस्य गमनानन्तरं प्राच्यचयनस्य अनेकाः आव्हानाः अवसराः च अभवन् । ई-वाणिज्य-उद्योगस्य तरङ्गे केवलं निरन्तरं नवीनतां, सेवानां अनुकूलनं, ब्राण्ड्-मूल्यं च वर्धयित्वा एव वयं घोर-प्रतियोगितायां अजेयः भवितुम् अर्हति |. अस्य महत्त्वपूर्णभागत्वेन ई-वाणिज्य-एक्सप्रेस्-वितरणम् अपि उद्योगस्य विकासे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति ।