समाचारं
समाचारं
Home> उद्योगसमाचारः> आरएमबी-विनिमयदरस्य “विस्फोटः” उदयमानव्यापारप्रतिमानानाम् गुप्तं परस्परं सम्बद्धता च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनजटिल-नित्य-परिवर्तमान-आर्थिक-परिदृश्ये आरएमबी-विनिमय-दरस्य तीक्ष्ण-उतार-चढावः निःसंदेहं बहुधा ध्यानस्य केन्द्रम् अस्ति २५ जुलै दिनाङ्के आरएमबी-विनिमयदरेण दृष्टिगोचरः "बृहत् विस्फोटः" अभवत् । इयं घटना केन्द्रीयबैङ्कस्य प्रत्यक्षहस्तक्षेपः नास्ति, अपितु विपण्यस्य स्वतःस्फूर्तव्यवहारः अस्ति, यः विपण्यस्य शक्तिं वित्तीयविपण्ये गतिशीलपरिवर्तनानि च पूर्णतया प्रतिबिम्बयति
परन्तु यदा वयम् अस्मिन् विनिमयदरपरिवर्तने गभीरं गच्छामः तदा वयं पश्यामः यत् एतत् बहुभिः आर्थिकक्षेत्रैः सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः, एकः उदयमानः उद्योगः इति नाम्ना, यः अन्तिमेषु वर्षेषु तीव्रगत्या वर्धितः, अयं विनिमय-दरस्य उतार-चढावः अपि किञ्चित्पर्यन्तं प्रभावितः अस्ति सर्वप्रथमं, मूल्यदृष्ट्या आरएमबी-विनिमयदरस्य वृद्धिः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कच्चामाल-आयात-व्ययस्य प्रभावं कर्तुं शक्नोति । अनेकाः द्रुतपैकेजिंगसामग्रीः उपकरणानि च आयातस्य उपरि अवलम्बन्ते, विनिमयदरेषु अनुकूलपरिवर्तनेन क्रयणव्ययस्य न्यूनीकरणं भवति, येन कम्पनीनां कृते धनस्य रक्षणं भवति
रसदस्य परिवहनस्य च दृष्ट्या विनिमयदरेषु परिवर्तनेन अन्तर्राष्ट्रीयपरिवहनव्ययस्य प्रभावः अपि भवितुम् अर्हति । सीमापार-ई-वाणिज्य-एक्सप्रेस्-वितरण-व्यापारे सम्बद्धानां कम्पनीनां कृते आरएमबी-प्रशंसायाः परिणामेण परिवहनव्ययस्य सापेक्षिकं न्यूनता भवितुम् अर्हति, येन कम्पनीयाः प्रतिस्पर्धायां सुधारः भवति तस्मिन् एव काले विनिमयदरस्य उतार-चढावः उपभोक्तृणां क्रयणनिर्णयान् अपि प्रभावितं कर्तुं शक्नोति । यदा आरएमबी मूल्याङ्कनं करोति तदा आयातितवस्तूनाम् उपभोक्तृणां क्रयशक्तिः वर्धते, यत् सीमापारं ई-वाणिज्यस्य विकासं उत्तेजितुं शक्नोति, तस्मात् द्रुतवितरणव्यापारस्य विकासं चालयितुं शक्नोति।
अपरपक्षे आरएमबी-विनिमयदरे परिवर्तनस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे निवेशे वित्तपोषणे च निश्चितः प्रभावः भवति । अन्तर्राष्ट्रीयपूञ्जीबाजारे विनिमयदरेषु परिवर्तनेन चीनीय-ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां निवेशकानां मूल्यमूल्यांकनं परिवर्तयितुं शक्यते, येन धनस्य आगमनं बहिर्वाहं च प्रभावितं भवति एतस्य निगमविस्तारविकासरणनीतिषु महत्त्वपूर्णः प्रभावः भवितुम् अर्हति ।
अधिकस्थूलदृष्ट्या आरएमबी-विनिमयदरस्य स्थिरता आन्तरिक-अर्थव्यवस्थायाः स्थिरवृद्धिं निर्वाहयितुम् महत्त्वपूर्णा अस्ति । आर्थिकविकासस्य महत्त्वपूर्णभागत्वेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अपि स्थिर-विनिमय-दर-वातावरणे स्थायि-विकास-मार्गस्य अन्वेषणस्य आवश्यकता वर्तते प्रासंगिकनीतयः निर्मातुं सर्वकारेण विभिन्नेषु उद्योगेषु विनिमयदरस्य उतार-चढावस्य प्रभावस्य विषये पूर्णतया विचारः करणीयः, ई-वाणिज्य-एक्सप्रेस्-वितरणं इत्यादीनां उदयमानानाम् उद्योगानां कृते उत्तमं विकासवातावरणं निर्मातुं आवश्यकता वर्तते।
संक्षेपेण, यद्यपि आरएमबी-विनिमयदरस्य "बृहत् विस्फोटः" वित्तीयक्षेत्रे स्वतन्त्रः घटना इति प्रतीयते तथापि ई-वाणिज्यम्, एक्स्प्रेस्-वितरणं च इत्यादिभिः अनेकैः उद्योगैः सह तस्य निकटतया सम्बद्धम् अस्ति आर्थिकविकासे विविधानां आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं एतेषां सम्बन्धानां गहनतया अध्ययनं अवगमनं च आवश्यकम्।