सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् तथा लेनोवो रुई योङ्ग परिवर्तनप्रबन्धकाः: उद्योगपरिवर्तनस्य नवीनप्रवृत्तयः

ई-वाणिज्य एक्स्प्रेस् तथा लेनोवो रुई योङ्ग परिवर्तन प्रबन्धकाः : उद्योगपरिवर्तने नवीनाः प्रवृत्तयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासः

ई-वाणिज्य-उद्योगस्य समृद्ध्या द्रुतवितरणव्यापारस्य विस्फोटकवृद्धिः प्रवर्धिता अस्ति । उपभोक्तृणां ऑनलाइन-शॉपिङ्ग्-विषये निर्भरतायाः कारणात् एक्स्प्रेस्-वितरणं वस्तु-सञ्चारस्य प्रमुखं कडिम् अभवत् । प्रमुखैः ई-वाणिज्य-मञ्चैः उपयोक्तृ-अनुभवं वर्धयितुं द्रुत-वितरण-सेवानां अनुकूलनार्थं संसाधनानाम् निवेशः कृतः अस्ति । द्रुतवितरणवेगात् सटीकरसदनिरीक्षणपर्यन्तं ई-वाणिज्यस्य द्रुतवितरणं उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये नवीनतां निरन्तरं कुर्वती अस्ति।

ई-वाणिज्यस्य द्रुतवितरणस्य प्रौद्योगिक्याः प्रमुखा भूमिका

ई-वाणिज्यस्य द्रुतवितरणस्य विकासाय प्रौद्योगिकी मूलचालकशक्तिः अभवत् । बुद्धिमान् गोदामप्रबन्धनप्रणाल्याः, स्वचालितक्रमणसाधनानाम्, कुशलमार्गनियोजनस्य एल्गोरिदम् इत्यनेन च द्रुतवितरणस्य दक्षतायां सटीकतायां च महती उन्नतिः अभवत् तस्मिन् एव काले बृहत् आँकडानां कृत्रिमबुद्धेः च अनुप्रयोगेन विपण्यमाङ्गस्य पूर्वानुमानं अधिकं सटीकं भवति, तस्मात् संसाधनविनियोगस्य अनुकूलनं भवति प्रौद्योगिकीक्षेत्रे विशालकायरूपेण लेनोवो इत्यस्य प्रौद्योगिकीसंशोधनविकासविकासयोः नवीनतायोः गहनसञ्चयः अस्ति । नूतनसमूहस्य अध्यक्षत्वेन रुई योङ्गस्य स्थानान्तरणेन उदयमानप्रौद्योगिकीनां क्षेत्रे लेनोवो इत्यस्य अन्वेषणाय नूतनाः विचाराः दिशाः च आगमिष्यन्ति।

लेनोवो इत्यस्य प्रौद्योगिकीविन्यासस्य ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य च सम्भाव्यः सम्बन्धः

लेनोवो कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां शोधार्थं प्रतिबद्धः अस्ति । एतेषां प्रौद्योगिकीनां ई-वाणिज्यस्य द्रुतवितरणस्य व्यापकप्रयोगसंभावनाः सन्ति । यथा, कृत्रिमबुद्धेः उपयोगेन स्मार्टतरपार्सलपरिचयस्य वर्गीकरणस्य च साक्षात्कारः कर्तुं शक्यते, तथा च द्रुतवितरणजालस्य विन्यासस्य अनुकूलनार्थं बृहत्दत्तांशस्य उपयोगः कर्तुं शक्यते लेनोवो इत्यस्य प्रौद्योगिकी-सफलतायाः कारणात् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे क्रान्तिकारी-परिवर्तनानि आनेतुं क्षमता अस्ति ।

उद्योगसहकार्यस्य सहकारिविकासस्य च महत्त्वम्

भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, प्रौद्योगिकी-कम्पनीनां च सहकार्यं अधिकं समीपं भविष्यति । उभयपक्षः प्रौद्योगिकी-उपार्जनानि साझां कर्तुं शक्नोति, उद्योगस्य समस्यां च संयुक्तरूपेण अतितर्तुं शक्नोति । एषः सहकारिविकासः न केवलं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अग्रे उन्नयनं प्रवर्धयितुं शक्नोति, अपितु प्रौद्योगिकी-कम्पनीभ्यः व्यापक-अनुप्रयोग-परिदृश्यं, विपण्य-स्थानं च प्रदातुं शक्नोति संक्षेपेण, लेनोवो इत्यस्य सीटीओ परिवर्तनं उदयमानप्रौद्योगिकीषु तस्य विन्यासः च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन सह अविच्छिन्नरूपेण सम्बद्धः अस्ति प्रौद्योगिकी नवीनतायां सहकार्यं च द्वयोः पक्षयोः प्रयत्नाः संयुक्तरूपेण अधिकं कुशलं बुद्धिमान् च व्यावसायिकवातावरणं आकारयिष्यन्ति।