समाचारं
समाचारं
Home> Industry News> "परिवर्तमानसमये उद्योगस्य टकरावः एकीकरणं च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हैनान् प्रान्ते प्रासंगिकसङ्घैः संयुक्तरूपेण निर्मितेन उपक्रमेन पर्यटन-उद्योगे विशालाः तरङ्गाः उत्पन्नाः, येन उद्योगस्य विकासस्य सक्रिय-अन्वेषणं सुधारस्य च दृढनिश्चयः प्रतिबिम्बितः अस्ति अस्य विकासस्य ई-वाणिज्य-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः अस्य अविच्छिन्नरूपेण सम्बद्धता अस्ति ।
ई-वाणिज्यस्य उदयेन जनानां उपभोगस्य, जीवनस्य च परिवर्तनं जातम् । उपभोक्तारः भौतिकभण्डारं न गत्वा स्वगृहे एव विश्वस्य उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति । एषा सुविधा जनान् ऑनलाइन-शॉपिङ्ग्-विषये अधिकं निर्भरं करोति, अतः ई-वाणिज्य-उद्योगस्य द्रुतविकासं प्रवर्धयति । ई-वाणिज्यस्य उदयेन रसद-उद्योगः अपि निरन्तरं नवीनतां सुधारयितुम् अपि प्रेरितवान्, येन द्रुत-वितरण-सेवाः अधिकाः कार्यकुशलाः, सुलभाः च अभवन्
परन्तु ई-वाणिज्य-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा केचन ई-वाणिज्यकम्पनयः अल्पकालीनलाभं प्राप्तुं उत्पादस्य गुणवत्तां सेवागुणवत्तां च अवहेलयितुं शक्नुवन्ति । एतेन न केवलं उपभोक्तृणां अधिकारानां हितस्य च क्षतिः भविष्यति, अपितु सम्पूर्णस्य उद्योगस्य प्रतिष्ठायां अपि नकारात्मकः प्रभावः भविष्यति । तत्सह, ई-वाणिज्यस्य द्रुतवितरणस्य वितरणप्रक्रियायाः कालखण्डे अपि अनेकानि आव्हानानि सन्ति, यथा हानिः, क्षतिः, विलम्बः इत्यादयः एताः समस्याः न केवलं उपभोक्तृभ्यः असुविधां जनयन्ति, अपितु ई-वाणिज्यकम्पनीनां परिचालनव्ययम् अपि वर्धयन्ति
तस्य विपरीतम् हैनान् प्रान्ते होटेल-भोजन-उद्योगः ई-वाणिज्य-उद्योगात् भिन्नानां चुनौतीनां अवसरानां च सामनां करोति । यथा यथा पर्यटनविपण्यस्य विकासः भवति तथा तथा पर्यटकानाम् होटेल-भोजनसेवानां माङ्गल्यं अधिकाधिकं विविधं व्यक्तिगतं च भवति । पर्यटकानाम् आवश्यकतानां पूर्तये होटेल-भोजन-कम्पनीनां सेवा-प्रतिरूपेषु निरन्तरं नवीनतां कर्तुं सेवा-गुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति । तस्मिन् एव काले अन्तर्जालस्य लोकप्रियतायाः कारणात् होटेल-भोजन-उद्योगे नूतनाः विपणन-मार्गाः, विकास-अवकाशाः च आगताः ।
अतः, हैनान् प्रान्ते होटेलस्य भोजन-उद्योगस्य च ई-वाणिज्यस्य द्रुतवितरणस्य च मध्ये किं सम्बन्धः अस्ति? सर्वप्रथमं ई-वाणिज्य-एक्सप्रेस्-वितरणस्य विकासेन हैनान्-प्रान्ते होटेल्-भोजन-उद्योगाय व्यापकं विपण्यस्थानं प्रदत्तम् अस्ति ई-वाणिज्य-मञ्चस्य माध्यमेन हैनान्-प्रान्तस्य विशेषाहार-होटेल-सेवाः देशस्य सर्वेषु भागेषु प्रचारयितुं शक्यन्ते, येन अधिकाः पर्यटकाः तस्य अनुभवाय आकर्षयन्ति द्वितीयं, ई-वाणिज्य एक्स्प्रेस् इत्यस्य कुशलवितरणसेवा हैनान् प्रान्ते होटेल-भोजन-उद्योगे कच्चामालस्य क्रयणाय, मालस्य विक्रयाय च सुविधां प्रदाति। होटल्स् तथा खानपानकम्पनयः ई-वाणिज्यमञ्चानां माध्यमेन उच्चगुणवत्तायुक्तानि सामग्रीनि आपूर्तिं च क्रेतुं शक्नुवन्ति, येन क्रयणव्ययस्य न्यूनीकरणं भवति, परिचालनदक्षता च सुधारः भवति तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-इत्यस्य बृहत्-आँकडा-विश्लेषण-क्षमता हैनान्-प्रान्ते होटेलस्य, भोजन-उद्योगस्य च कृते बहुमूल्यं विपण्य-सूचना अपि प्रदातुं शक्नोति, येन कम्पनीभ्यः उपभोक्तृ-आवश्यकतानां अधिकतया अवगमने, उत्पादानाम्, सेवानां च अनुकूलनं कर्तुं साहाय्यं भवति
सारांशतः यद्यपि हैनान् प्रान्तस्य होटेल-भोजन-उद्योगः ई-वाणिज्यस्य च द्रुतवितरणं भिन्नक्षेत्रेषु अन्तर्भवति तथापि कालस्य परिवर्तनस्य अन्तर्गतं तौ परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति भविष्ये प्रौद्योगिक्याः निरन्तरप्रगतेः, विपण्यस्य निरन्तरविकासस्य च कारणेन द्वयोः मध्ये सम्बन्धः समीपस्थः भविष्यति तथा च अर्थव्यवस्थायाः समाजस्य च विकासे संयुक्तरूपेण योगदानं दास्यन्ति।