सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा केन्द्रीयबैङ्क भुक्ति नियमयोः सहकार्यं चुनौती च"

"ई-वाणिज्य एक्स्प्रेस् तथा केन्द्रीयबैङ्क भुक्तिनियमानां मध्ये सहकार्यं चुनौती च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं ई-वाणिज्यस्य द्रुतवितरणस्य संचालनं भुगतानलिङ्कात् अविभाज्यम् अस्ति । ई-वाणिज्यव्यवहारस्य सुचारुप्रगतिः सुनिश्चित्य कुशलाः सुरक्षिताः च भुक्तिविधयः एव कुञ्जी सन्ति । केन्द्रीयबैङ्कस्य कार्यान्वयननियमेषु गैर-बैङ्कभुगतानसंस्थानां कठोरतरं पर्यवेक्षणं प्रबन्धनं च मानकीकृतभुगतानव्यापारनियमाश्च कार्यान्विताः सन्ति, येन ई-वाणिज्य-एक्सप्रेस्-वितरणक्षेत्रे पूंजीप्रवाहस्य दक्षतां सुरक्षां च प्रत्यक्षतया प्रभावितं भवति

एकतः अधिकं मानकीकृतं भुगतानप्रबन्धनं भुक्तिजोखिमं न्यूनीकर्तुं ई-वाणिज्य-एक्सप्रेस्-व्यवहारेषु धोखाधड़ीं न्यूनीकर्तुं च सहायकं भवितुम् अर्हति । सख्त पर्यवेक्षणतन्त्राणि भुगतानसंस्थानां अनुपालनसञ्चालनं सुनिश्चितं कर्तुं शक्नुवन्ति तथा च उपभोक्तृणां व्यापारिणां च वित्तीयसुरक्षायाः रक्षणं कर्तुं शक्नुवन्ति। ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते, एतत् लेनदेन-विवादं, भुक्ति-समस्याभिः उत्पन्नं हानिं च न्यूनीकरोति, तेषां कार्याणां स्थिरतां विश्वसनीयतां च सुधारयितुं शक्नोति

अपरपक्षे विवरणेषु भुक्तिव्यापारनियमाः भुक्तिप्रक्रियायां कतिपयानि समायोजनानि अनुकूलनानि च आनेतुं शक्नुवन्ति । एतेन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः भुगतान-संस्थाभिः सह सहकार्यं कुर्वन्तः नूतनानां भुगतान-अन्तरफलकानां प्रक्रियाणां च पुनः अनुकूलतां प्राप्तुं शक्नुवन्ति । केषाञ्चन लघु-ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते, तेषां सिस्टम्-डॉकिंग्-प्रशिक्षणयोः कृते अधिक-जनशक्ति-सामग्री-संसाधन-निवेशस्य आवश्यकता भवितुम् अर्हति, येन परिचालन-व्ययः वर्धते

तस्मिन् एव काले केन्द्रीयबैङ्कस्य पर्यवेक्षणस्य प्रबन्धनस्य च उपायाः भुक्तिसंस्थानां सेवागुणवत्तां सुधारयितुम् अपि साहाय्यं करिष्यन्ति । उत्तम-भुगतान-सेवाः ई-वाणिज्य-एक्सप्रेस्-वितरण-विषये उपभोक्तृणां शॉपिङ्ग्-अनुभवं वर्धयितुं शक्नुवन्ति तथा च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अग्रे विकासं प्रवर्धयितुं शक्नुवन्ति उदाहरणार्थं, द्रुततर-भुगतान-पुष्टिः, अधिक-सुलभ-प्रतिदान-प्रक्रिया च उपभोक्तृभ्यः क्रय-प्रत्यागमन-विनिमय-प्रक्रियायाः समये अधिक-कुशल-सेवानां अनुभवं कर्तुं शक्नोति, येन ई-वाणिज्य-एक्सप्रेस्-वितरणस्य प्रति सन्तुष्टिः, निष्ठा च वर्धते

परन्तु अन्यदृष्ट्या कठोरपरिवेक्षणेन केषाञ्चन भुगतानसंस्थानां व्यावसायिकसमायोजनं वा संकोचनं वा भवितुम् अर्हति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते भुक्तिविकल्पानां श्रेणी प्रभाविता भवति विपण्यप्रतियोगितायां केचन भुक्तिसंस्थाः निवृत्ताः वा परिवर्तनं वा कर्तुं शक्नुवन्ति यतोहि ते विस्तृतानि आवश्यकतानि पूर्तयितुं न शक्नुवन्ति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः भुक्ति-साझेदारानाम् चयनं कुर्वन्तः कतिपयानां प्रतिबन्धानां सामना कर्तुं शक्नुवन्ति

समग्ररूपेण समाजस्य कृते केन्द्रीयबैङ्कस्य भुक्तिनियमाः स्वस्थतरं स्थिरतरं च वित्तीयदेयतावातावरणं निर्मातुं साहाय्यं कुर्वन्ति । ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य स्थायिविकासाय एतस्य महत्त्वम् अस्ति । स्थिरं वित्तीयवातावरणं अधिकं निवेशं नवीनतां च आकर्षयितुं शक्नोति, सेवागुणवत्तायां निरन्तरं सुधारं कर्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगं प्रवर्धयितुं च शक्नोति तथा च विपण्यस्थानस्य विस्तारं कर्तुं शक्नोति।

संक्षेपेण, केन्द्रीयबैङ्केन निर्गताः "गैर-बैङ्क-देयता-संस्थानां पर्यवेक्षण-प्रशासन-विनियमानाम् कार्यान्वयन-नियमाः" ई-वाणिज्य-एक्सप्रेस्-उद्योगेन सह निकटतया सम्बद्धाः सन्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः अस्य नीतिपरिवर्तनस्य सक्रियरूपेण अनुकूलनं करणीयम्, भुगतानसंस्थाभिः सह सहकार्यं संचारं च सुदृढं कर्तव्यं, भुगतानप्रक्रियाणां अनुकूलनं करणीयम्, स्वस्य स्थायिविकासं प्राप्तुं सेवास्तरं च सुधारयितुम्। तत्सह, नियामकप्राधिकारिभिः पर्यवेक्षणं सुदृढं कुर्वन् ई-वाणिज्यस्य द्रुतवितरणस्य अन्येषां उद्योगानां च वास्तविकआवश्यकतानां विषये अपि पूर्णतया विचारः करणीयः, वित्तस्य वास्तविक-अर्थव्यवस्थायाः च समन्वितं विकासं प्रवर्धयितव्यम्