सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा विद्यालयसंरक्षणजालस्य पृष्ठतः गहनचिन्तनम्"

"ई-वाणिज्य एक्स्प्रेस् तथा विद्यालयसंरक्षणजालस्य पृष्ठतः गहनाः विचाराः"


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य समृद्ध्या मालाः उपभोक्तृभ्यः शीघ्रं सुविधापूर्वकं च प्राप्तुं शक्यन्ते । जनानां उपभोक्तृणां आवश्यकतानां पूर्तये रसदजालद्वारा संकुलाः शटलं कुर्वन्ति । परन्तु अस्य कुशलस्य कार्यस्य पृष्ठतः काश्चन समस्याः अपि निगूढाः सन्ति । यथा, अत्यधिकपैकेजिंग् इत्यस्य कारणेन संसाधनानाम् अपव्ययः, द्रुतवितरणकचराणां पर्यावरणीयदबावः, रसदवितरणप्रक्रियायां सम्भाव्ययानसुरक्षासंकटाः च

विद्यालयेषु रक्षात्मकजालस्थापनं पश्यामः । छात्राणां मध्ये चरमघटनानां न्यूनीकरणार्थं नगराधिकारिभिः विद्यालयस्य गलियारेषु, खिडकेषु च सुरक्षाजालस्थापनस्य निर्णयः कृतः । अस्य निर्णयस्य आरम्भबिन्दुः निःसंदेहं छात्राणां सुरक्षारक्षणम् अस्ति। परन्तु ग्रामस्य प्राथमिकविद्यालयस्य प्राचार्यः याङ्ग दमियाओ अयुक्तः नास्ति सः मन्यते यत् एतत् समस्यायाः मौलिकं समाधानं नास्ति। अतः, मौलिकः समाधानः किम् ?

उपरिष्टात् ई-वाणिज्यस्य द्रुतवितरणस्य विद्यालयेषु रक्षात्मकजालस्थापनस्य च मध्ये कोऽपि सम्बन्धः नास्ति इति दृश्यते । परन्तु यदि वयं गभीरं चिन्तयामः तर्हि वयं पश्यामः यत् ते सर्वे विकासस्य अनुसरणं, सुरक्षां च सुनिश्चित्य समाजेन सम्मुखीकृताः विकल्पाः, दुविधाः च प्रतिबिम्बयन्ति |. ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे पर्यावरणसंरक्षणं, स्थायिविकासं च गृहीत्वा वयं गतिं कार्यक्षमतां च कथं अनुसरणं कर्तुं शक्नुमः? विद्यालयस्य सुरक्षायाः सुरक्षायाश्च दृष्ट्या केवलं बाह्यसुरक्षासुविधासु अवलम्बितुं न अपितु मूलकारणात् छात्राणां मनोवैज्ञानिकसमस्यानां समाधानं कथं करणीयम्?

वस्तुतः उभयत्र संसाधनानाम् आवंटनं उपयोगः च भवति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कार्याणि समर्थयितुं बहुमात्रायां जनशक्तिः, सामग्री-वित्तीय-संसाधनानाम् आवश्यकता भवति । विद्यालयेषु रक्षात्मकजालस्थापनार्थम् अपि किञ्चित् धनस्य, संसाधनस्य च आवश्यकता भवति । अधिकतमं लाभं प्राप्तुं एतेषां संसाधनानाम् तर्कसंगतरूपेण आवंटनं कथं करणीयम् इति अस्माभिः चिन्तनीयः प्रश्नः।

तदतिरिक्तं सामाजिकसंज्ञानेन अवधारणायाश्च सम्बन्धः उभयम् अपि अस्ति । ई-वाणिज्यस्य द्रुतवितरणस्य कृते केचन जनाः केवलं शॉपिङ्गस्य सुविधायां एव ध्यानं ददति, परन्तु तया आनयमाणानां पर्यावरणीयसामाजिकसमस्यानां अवहेलनां कुर्वन्ति । विद्यालयेषु रक्षात्मकजालस्थापनस्य विषये केचन जनाः केवलं सुरक्षारक्षणस्य पृष्ठभागं पश्यन्ति, तस्य पृष्ठतः शैक्षिकमनोवैज्ञानिकमूलानां विषये गभीरं न चिन्तयन्ति।

संक्षेपेण, ई-वाणिज्यस्य द्रुतवितरणस्य भिन्नप्रतीतयोः घटनायोः, विद्यालयेषु रक्षात्मकजालस्थापनेन च अस्माकं गहनं बोधः प्राप्तः। समाजस्य स्थायिविकासं प्राप्तुं जनानां सुखं कल्याणं च प्राप्तुं विकासस्य अनुसरणं कर्तुं सुरक्षां च सुनिश्चित्य मार्गे अस्माकं अधिकं तर्कसंगतं चिन्तनं, अधिकवैज्ञानिकनिर्णयाः च करणीयाः |.