सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य बिटकॉइनखननस्य च परस्परं संयोजनं, यस्मिन् वालस्ट्रीट् तेजीः अस्ति

ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य बिटकॉइनखननस्य च परस्परं संयोजनं यथा वालस्ट्रीट् वृषभं गायति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्टीफेल् इत्यनेन प्रवृत्तिः बक् कृत्वा दंगा (RIOT.US) इत्यत्र दीर्घकालं यावत् गतः, यतः सः विश्वासं कृतवान् यत् बिटकॉइन-खनन-उद्योगे तस्य नेतृत्वस्य मूल्यं न्यूनम् अस्ति । एतस्य ई-वाणिज्यस्य द्रुतवितरणेन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः केषुचित् स्तरेषु द्वयोः मध्ये सूक्ष्मसम्बन्धाः सन्ति ।

ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रवृद्धिः कुशलरसदजालस्य उन्नतसूचनाप्रौद्योगिक्याः च उपरि निर्भरं भवति । तथैव बिटकॉइन-खननस्य कृते अपि शक्तिशालिनः कम्प्यूटिंग्-शक्तिः, स्थिर-विद्युत्-आपूर्तिः च आवश्यकी भवति । किञ्चित्पर्यन्तं द्वौ अपि कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च संसाधनविनियोगस्य निरन्तरं अनुकूलनं कुर्वन्तौ स्तः ।

ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां कृते सटीकं विपण्य-अनुमानं, जोखिम-प्रबन्धनं च महत्त्वपूर्णम् अस्ति । बिटकॉइन-विपण्यम् अत्यन्तं अस्थिरम् अस्ति, निवेशकानां विश्लेषकाणां च निर्णयाः अपि विपण्यस्य अपेक्षां प्रभावितं करिष्यन्ति । योजनारणनीतिषु, निवेशनिर्णयेषु, जोखिमप्रबन्धने च ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां कृते अस्य निश्चितं सन्दर्भ-महत्त्वम् अस्ति ।

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रतिस्पर्धा तीव्रा अस्ति, कम्पनीनां सेवानां निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते । बिटकॉइन-खनन-उद्योगः अपि प्रौद्योगिकी-उन्नयनात्, प्रतिस्पर्धायाः तीव्रीकरणात् च आव्हानानां सामनां कुर्वन् अस्ति । एतयोः क्षेत्रयोः परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य एव वयं विपण्यां पदं प्राप्तुं शक्नुमः ।

संक्षेपेण, यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरणं बिटकॉइन-खननं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि व्यावसायिकप्रबन्धनस्य, विपण्यप्रतिस्पर्धायाः, प्रौद्योगिकी-नवीनीकरणस्य च दृष्ट्या तेषु केचन समानताः सन्ति, ते च परस्परं प्रेरयितुं शिक्षितुं च शक्नुवन्ति