सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> रिम-प्रशांत सैन्यव्यायामस्य पृष्ठतः नवीनरसदप्रवृत्तयः सामरिकसम्बन्धाः च

रिम-प्रशांतसैन्यव्यायामस्य पृष्ठतः नवीनाः रसदप्रवृत्तयः सामरिकसम्बन्धाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकविकासस्य महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगस्य कार्याणि वैश्विकराजनैतिक-आर्थिक-परिदृश्येन सह निकटतया सम्बद्धानि सन्ति । "रिम-पैसिफिक सैन्यव्यायाम" इत्यादीनां बृहत्-परिमाणस्य सैन्य-कार्यक्रमानाम् प्रभावः क्षेत्रीय-रसद-परिवहन-विषये निःसंदेहं भविष्यति ।

प्रथमं सैन्यकार्यक्रमेषु प्रासंगिकसमुद्रक्षेत्रेषु मार्गसमायोजनं भवितुम् अर्हति । सैन्य-अभ्यासानां सुरक्षां सुनिश्चित्य केचन मार्गाः अस्थायीरूपेण अवरुद्धाः अथवा प्रतिबन्धिताः भवितुम् अर्हन्ति, येन मूल-रसद-यान-मार्गेषु परिवर्तनं कर्तुं बाध्यं भविष्यतिएषः परिवर्तनः मालस्य परिवहनसमयं, मूल्यं च प्रत्यक्षतया प्रभावितं करोति ।

द्वितीयं सैन्य-अभ्यासस्य समये देशैः अस्मिन् क्षेत्रे सैन्यनियोजनं वर्धितम्, आपूर्ति-मागधा अपि वर्धिता सैन्यसामग्रीणां बृहत् परिमाणं शीघ्रं सटीकतया च परिवहनस्य आवश्यकता वर्तते, येन रसदकम्पनीनां परिनियोजनक्षमतायां प्रतिक्रियावेगस्य च अधिकानि आवश्यकतानि भवन्तिएतेन रसदकम्पनयः अपि स्वस्य आपूर्तिशृङ्खलाप्रबन्धनस्य निरन्तरं अनुकूलनं कर्तुं आपत्कालीनप्रतिक्रियाक्षमतासु सुधारं कर्तुं च प्रेरिताः भवन्ति ।

अपि च, अधिकस्थूलदृष्ट्या "रिम-प्रशांतसैन्यव्यायामे" प्रतिबिम्बितानां अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं वैश्विकव्यापारप्रतिमानं परोक्षरूपेण प्रभावितं करिष्यति। व्यापारस्य परिमाणस्य वृद्धिः न्यूनता वा, व्यापारिकसाझेदारानाम् चयनम् इत्यादीनां परिवर्तनानां रसद-उद्योगस्य विकासदिशि गहनः प्रभावः भविष्यतिरसदकम्पनीनां एतान् परिवर्तनान् तीक्ष्णतया गृहीतुं, नूतनबाजारमागधानां अनुकूलतायै व्यावसायिकरणनीतयः शीघ्रं समायोजयितुं च आवश्यकता वर्तते।

परन्तु एतासां आव्हानानां सामना कुर्वन् रसद-उद्योगः अपि केषाञ्चन अवसरानां सम्मुखीभवति ।

एकतः सैन्यकार्यक्रमैः आनयितायाः रसदमागधायाः वर्धनेन रसदकम्पनयः अधिकव्यापारादेशान् प्राप्तुं शक्नुवन्ति, अतः कार्यप्रदर्शने सुधारः भवतिएतेन उद्यमस्य विकासाय किञ्चित् प्रेरणा, आर्थिकसमर्थनं च प्राप्यते ।

अपरपक्षे विशेषकालेषु रसद-चुनौत्यस्य सामना कर्तुं रसद-कम्पनयः प्रौद्योगिकी-अनुसन्धान-विकास-नवाचारयोः निवेशं वर्धयिष्यन्ति |. यथा, अधिककुशलं रसदनिरीक्षणप्रणालीनां विकासः, गोदामप्रबन्धनप्रौद्योगिक्याः अनुकूलनं इत्यादीनि एतानि नवीनतानि सैन्यकार्यक्रमस्य समाप्तेः अनन्तरं दैनिकरसदसञ्चालनेषु अद्यापि प्रयोक्तुं शक्यन्ते, येन सम्पूर्णस्य उद्योगस्य सेवास्तरस्य प्रतिस्पर्धायां च सुधारः भवतिएतेन निःसंदेहं रसद-उद्योगस्य दीर्घकालीन-विकासे नूतन-जीवनशक्तिः प्रविष्टा अस्ति ।

तदतिरिक्तं "रिम्-पैसिफिक-सैन्य-अभ्यासः" देशान् रसदक्षेत्रे सहकार्यं सुदृढं कर्तुं अपि प्रेरितवान् । सामान्यरसदसमस्यानां निवारणे देशानाम् मध्ये सूचनाविनिमयः संसाधनसाझेदारी च अधिकवारं भवति, यत् व्यापारबाधां भङ्गयितुं वैश्विकरसदसमायोजनस्य प्रक्रियां प्रवर्धयितुं च सहायकं भवतिअस्य सहकारप्रतिरूपस्य निर्माणेन भविष्ये रसदविकासाय अधिकं अनुकूलं वातावरणं निर्मितं भविष्यति।

संक्षेपेण, यद्यपि "रिम-प्रशांतसैन्यव्यायामः" सैन्यकार्यक्रमः अस्ति तथापि तया प्रेरितानां श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलायाः कारणात् रसद-उद्योगे नूतनाः चिन्तन-विकास-अवकाशाः आगताः रसदकम्पनीनां समयस्य तालमेलं स्थापयितुं, विविधपरिवर्तनानां प्रति लचीलतया प्रतिक्रियां दातुं, आव्हानानां मध्ये अवसरान् अन्वेष्टुं, स्वस्य स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते।