समाचारं
समाचारं
Home> उद्योगसमाचारः> आरएमबी-विनिमयदरस्य उदये सीमापार-रसदसेवानां च सम्भाव्य-अन्तर्क्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण सीमापार-रसदसेवाः विनिमयदरेषु परिवर्तनेन सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति । सीमापार-रसद-सेवानां रूपेण विदेशेषु द्वारे द्वारे द्रुत-वितरणस्य विकासः, संचालनं च विनिमयदरस्य उतार-चढावस्य कारणेन अपि परोक्षरूपेण प्रभावितः भवति
उपभोक्तृदृष्ट्या यदा आरएमबी-विनिमयदरः सुदृढः भवति तदा विदेशीयवस्तूनाम् क्रयणस्य व्ययः तुल्यकालिकरूपेण न्यूनीभवति, येन उपभोक्तृभ्यः विदेशीयवस्तूनाम् माङ्गं वर्धयितुं उत्तेजितुं शक्यते विदेशेभ्यः द्वारे द्वारे द्रुतवितरणसेवानां माङ्गलिका अपि तदनुसारं वर्धते, तथा च द्रुतवितरणकम्पनयः निवेशं वर्धयितुं सेवागुणवत्तां कार्यक्षमतां च अनुकूलितुं शक्नुवन्ति येन विपण्यस्य वर्धमानमागधां पूरयितुं शक्यते। यथा परिवहनमार्गाः योजिताः भविष्यन्ति, वितरणवेगः सुदृढः भविष्यति, संकुलनिरीक्षणव्यवस्थासु सुधारः भविष्यति ।
सीमापार-ई-वाणिज्य-कम्पनीनां कृते आरएमबी-विनिमय-दरस्य परिवर्तनेन तेषां व्ययः लाभः च प्रभावितः भविष्यति । वर्धमानेन विनिमयदरेण आयातितानां वस्तूनाम् मूल्यं न्यूनं भवितुम् अर्हति, तस्मात् लाभान्तरं वर्धते । प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् ई-वाणिज्यकम्पनयः उच्चगुणवत्तायुक्तैः विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाप्रदातृभिः सह सहकार्यं कर्तुं चयनं कर्तुं शक्नुवन्ति यत् उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चितं कर्तुं शक्नुवन्ति। तत्सह, ते विनिमयदरस्य उतार-चढावस्य आधारेण उत्पादमूल्यानि विपणनरणनीत्यानि च समायोजयितुं शक्नुवन्ति ।
द्रुतवितरणसेवाप्रदातृणां दृष्ट्या आरएमबी-विनिमयदरे परिवर्तनेन तेषां परिचालनव्ययः राजस्वं च प्रभावितं भविष्यति । एकतः विनिमयदरस्य वृद्ध्या परिवहनसाधनानाम् इन्धनस्य च इत्यादीनां अन्तर्राष्ट्रीयक्रयणस्य व्ययः न्यूनीकर्तुं शक्यते अपरतः सेवाप्रदातारः विपण्यमागधा वर्धयितुं वा स्वव्यापारव्याप्तेः विस्तारं कर्तुं शक्नुवन्ति परन्तु तेषां विनिमयदरस्य उतार-चढावस्य कारणेन अनिश्चितताजोखिमानां सामना अपि भवति तथा च धनस्य सम्यक् योजनां कर्तुं जोखिमप्रबन्धनरणनीतयः निर्मातुं च आवश्यकता वर्तते।
तदतिरिक्तं आरएमबी-विनिमयदरस्य उतार-चढावस्य प्रभावः अन्तर्राष्ट्रीयव्यापारनीतिषु नियामकवातावरणे च भविष्यति, यत् विदेशेषु एक्स्प्रेस्-वितरणसेवासु परोक्षरूपेण प्रभावितं करिष्यति सर्वकारः विनिमयदरपरिवर्तनस्य आधारेण आयातनिर्यातनीतिषु समायोजनं कर्तुं शक्नोति तथा च सीमापाररसदस्य पर्यवेक्षणं सुदृढं कर्तुं शक्नोति। एतदर्थं द्रुतवितरणसेवाप्रदातृणां नीतिपरिवर्तनानां विषये अवगताः भवितुं व्यावसायिकअनुपालनं सुनिश्चितं कर्तुं च आवश्यकम् अस्ति ।
संक्षेपेण, यद्यपि आरएमबी-विनिमय-दरस्य उदयः विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवाभिः सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वैश्वीकरण-आर्थिक-परिदृश्ये द्वयोः विविध-आर्थिक-कारकैः, विपण्य-तन्त्रैः च परस्परं परस्परं सम्बन्धः, प्रतिबन्धः च भवति सीमापार-रसद-सेवानां विकास-प्रवृत्तयः प्रतिक्रिया-रणनीतयः च उत्तमरीत्या ज्ञातुं विनिमय-दरेषु परिवर्तनेषु अस्माकं निकटतया ध्यानं दातव्यम् |.