सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> द्रुतवितरणसेवानां गहनं परस्परं संयोजनं तथा संजालसूचना अराजकता

द्रुतवितरणसेवानां गहनं परस्परं संयोजनं, संजालसूचना अराजकता च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्रुतवितरणेन जनानां कृते सुविधाजनकं शॉपिंग-अनुभवं प्राप्यते, येन ते गृहात् निर्गत्य विश्वस्य सर्वेभ्यः उत्पादानाम् आनन्दं लब्धुं शक्नुवन्ति । परन्तु अस्य पृष्ठतः काश्चन समस्याः निगूढाः सन्ति । यथा, द्रुतवितरणप्रक्रियायां सूचनाप्रसारणस्य जोखिमाः भवितुम् अर्हन्ति, येन व्यक्तिगतगोपनीयतायाः पूर्णरक्षणं कठिनं भवति ।

अन्तर्जालमाध्यमेन नकलीवार्तानां प्रसारः समाजे अपि गम्भीरः प्रभावं जनयिष्यति। मिथ्यासूचनायाः प्रसारः जनसमूहं भ्रमितुं शक्नोति, समाजस्य विश्वासव्यवस्थां क्षीणं कर्तुं शक्नोति, सामाजिक आतङ्कं अपि जनयितुं शक्नोति । यथा दण्डितः नेटिजनः, तस्य गैरजिम्मेदारव्यवहारः सूचनाप्रसारणस्य सामान्यक्रमं बाधितवान् ।

गहनतरदृष्ट्या विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरणस्य, ऑनलाइन-नकली-वार्तानां च घटनाः सर्वाणि प्रतिबिम्बयन्ति यत् प्रौद्योगिकी-विकासस्य सन्दर्भे नियामक-तन्त्राणां सुधारः, अनुवर्तनं च विशेषतया महत्त्वपूर्णम् अस्ति विदेशेषु द्रुतवितरण-उद्योगस्य कृते रसद-सूचनायाः रक्षणं सुदृढं कर्तुं आवश्यकं भवति तथा च उपभोक्तृणां अधिकारानां हितानाञ्च उल्लङ्घनं न भवति इति सुनिश्चित्य कठोरसुरक्षामानकानां पर्यवेक्षणव्यवस्थानां च स्थापना आवश्यकम् अस्ति अन्तर्जालस्य सूचनाप्रसारणस्य विषये कानूनीबाधाः सुदृढाः करणीयाः, नकलीवार्तानां उत्पादनं प्रसारणं च तीव्रं कर्तुं, जनसञ्चारमाध्यमसाक्षरतायां सुधारं कर्तुं, सत्या-असत्यसूचनायोः भेदं कर्तुं तेषां क्षमतां संवर्धयितुं च आवश्यकम् अस्ति

तदतिरिक्तं समाजस्य सर्वैः क्षेत्रैः अपि मिलित्वा कार्यं कर्तव्यम् । सरकारीविभागाः प्रासंगिककायदानानि विनियमाः च निर्मातव्याः, सुधारयितुम्, कानूनप्रवर्तनं च सुदृढं कुर्वन्तु, उद्यमाः सामाजिकदायित्वं स्वीकुर्वन्तु, स्वानुशासिताः आत्मचिन्तनशीलाः च भवेयुः, तथा च उद्योगस्य स्वस्थविकासं सक्रियरूपेण निर्वाहयितुम् अर्हन्ति -संरक्षणं पर्यवेक्षणं च, संयुक्तरूपेण च सच्चं, विश्वसनीयं, प्रभावी च व्यवस्थितं सामाजिकं वातावरणं निर्मातुं।

संक्षेपेण, विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे सम्भाव्यजोखिमाः वा अन्तर्जालस्य नकलीवार्तानां प्रतिकूलप्रभावाः वा, अस्माभिः तस्य गम्भीरतापूर्वकं गृहीत्वा तस्य समाधानार्थं प्रभावीपरिहाराः करणीयाः येन स्थिरतां विकासं च सुनिश्चितं भवति समाज।